________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 244 // चतुर्थमध्ययनं | षड्जीवनिकायम, सूत्रम् 12 तेजस्काययतना। सूत्रम् 13 वायुकाय यतना जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिंवा जालंवा अलायं वासुद्धागणिं वा उक्कं वा न उंजेजा न घटेजा न उजालेज्जा न निव्वावेजा अन्नं न उंजावेज्जा न घट्टावेजा न उजालावेजा न निव्वावेज्जा अन्नं उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि // सूत्रम् 12 // से भिक्खू वा इत्यादि जाव जागरमाणे व'त्ति पूर्ववदेव, से अगणिं वे त्यादि, तद्यथा- अग्निं वा अङ्गारं वा मुर्मुरं वाऽर्चिा ज्वालांवा अलातं वा शुद्धाग्निं वा उल्कां वा, इह अयस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातमुल्मुकम्, निरिन्धनः- शुद्धोऽग्निः उल्का- गगनाग्निः, एतत् किमित्याह-न उंजेज्जा नोत्सिञ्चेत् न घट्टेजा न घट्टयेत् न उज्ज्वालयेत् न निर्वापयेत्, तत्रोञ्जनमुत्सेचनम्, घट्टनं-सजातीयादिना चालनम्, उज्ज्वालनं- व्यजनादिभिर्वृद्ध्यापादनम्, निर्वापणं-विध्यापनम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन्न घट्टयेन्नोज्वालयेन्न निर्वापयेत्, तथाऽन्यं स्वत एव उत्सिञ्चयन्तंवा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तंवा न समनुजानीयादित्यादि पूर्ववत् // से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएणवा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वाचेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेजा न वीएज्जा अन्नं न फुमावेजा न ®न टीकाकृता व्याख्यातं परं दीपिकायां व्याख्यानात् स्थितिः, अन्यथाऽग्निकाये 'भिंदेज्जा पज्जालेज्जे' त्यादिवल्लोपोऽभविष्यदस्य।