________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 243 // सूत्रम् 12 तेजस्काययतना। आयाविजान पयाविज्जा अन्नं आमुसंतं वा संफुसतं वा आवीलंतंवा पविलंतं वा अक्खोडतं वा पक्खोडतं वा आयावंतं वा पयावंतं चतुर्थमध्ययनं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, षड्जीव निकायम्, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥सूत्रम् 11 // सूत्रम् 11 तथा से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव / से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां। अप्काय यतना। वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं- शिरापानीयं अवश्यायः- त्रेहः हिमं-स्त्यानोदकं महिका- धूमिका करकःकठिनोदकरूपः हरतनुः- भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकं- अन्तरिक्षोदकम्, तथा उदका, वा कायं उदकाई वा। वस्त्रम्, उदकार्द्रता चेह गलद्विन्दुतुषाराद्यनन्तरोदितोदकभेदसंमिश्रता, तथा सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रम्, अत्र स्नेहनं स्निग्धमिति भावे निष्ठाप्रत्ययः, सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसंमिश्रता, एतत् किमित्याह- णामुसेज त्ति नामृषेन्न संस्पृशेत् नापीडयेन्न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्वा स्पर्शनमामर्षणं अतोऽन्यत्संस्पर्शनम्, एवं सकृदीषद्वा पीडनमापीडनमतोऽन्यत्प्रपीडनम्, एवं सकृदीषद्वा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम्, एवं सकृदीषद्वा तापनमातापनं विपरीतं प्रतापनम्, एतत्स्वयं न कुर्यात्तथाऽन्यमन्येन वा नामर्षयेन्न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं स्वत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् // से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा // 243 //