Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडविंशब्राह्मणे ।
वा
माव
प्राणी गायत्री श्रीवे उष्णिककुभौ वागनुष्ट प चक्षुर्जगती पुष्टिर्यदन्यद्दे गायनवाए सामनी तस्मादयं प्राण न करोति प्राणिति चापानिति चैकं छन्दः ककुवष्णिही हे सामनी तस्मात् समान सच्छ्रोत्रं हे धेव शृणोति हे अनुष्टभि मामनी तस्मादयं वाचा करोति सत्य चानृतं च वदत्य कं जगत्यां साम तस्मा हे अक्षिणी सती समानं पश्यता न हि पश्चा दायन्तं पश्यत्यय यदे व तत जचं मूडी तद्यज्ञायज्ञीयं मूडी स्वानां भवति य एवं वेदाध इव वा अन्यान्यङ्गानापरीव मूद्दीध इवास्मा अन्य स्वा भवन्तुपरीव स्वानां भवति य एवं वेद यज्ञो वा अथ यज्ञ इत्याहुरेष वावजात एषोऽवलुप्तजरायुरेष आत्विं जीनो य एतं वेदमनुब्रूते यदा वा एतं वेदमनुत्तेऽथैनए शृगवन्त्यमावन्त वोचतेति तरे स जायत ऊनाक्षरा गायत्री प्रात: सवने प्रजानां प्रजात्या ऊनादिव हि प्रजा: प्रजायन्त ऊनाक्षरा गायत्री पृष्ठेषु वामदे व्ये यजमान लोक एव स मध्ये हि यज्ञस्य यजमान ऊनाक्षरा गायत्री सहिते प्राणापानयो रुच्चार जनादिव हि प्राणापानाबच्चरत ऊनाक्षरं यजायज्ञीय प्राणानामुतसृष्ट्ये यो हि पूर्ण मुपधमेटु यदि प्रतीयाद् विपतेटु यदि न प्रतीयाद विष्यन्देत तदाहुः मवनानाञ्च वा एत उदाना: प्राणानाञ्चोत्सृष्टिरिति ॥ ३ ॥ इति षड़ विशवाह्मण प्रथम प्रपाठके
तृतीयखण्डः। अध्वयं वित्याहोहाता मास्म मे निवेद्य होने प्रातरनुवाकमुपाकरो रिति सोध्वयुः प्राह स हतो व्रजति स पू.
For Private and Personal Use Only