Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
छन्दो गायत्री प्राणो वै गायनौति तत्र छन्दो गायत्री प्राण एवा प्राणापानव्यानै: त्रिवत् प्राणः गायत्रापि त्रिपादिति अतो गायनयाः प्राणसाम्यम् अथवा मुखे प्राणः गायत्रापि मुखाटुत्पन्ने ति प्राणसाम्यं द्रष्टव्यं तस्मात्तेन छन्दसा यजमानः सर्वमायुरेतौति शेष: स्वरः प्रजापते रेव तयो स्तादात्मा शास्त्र सिद्ध मैवं तेन स्वरेण देहान्ते यजमानः प्रजापति मेवाप्नोति। हितोयं त्रिरावधम्म माहनिधनान्त इति। हितोयं त्रिरात्रो निधनान्तो निधनमन्ते यस्य स तथोक्त: द्वितीयपवमानो निधनान्त इत्यर्थः । तथोक्त पञ्चविंशब्राहाणे निधनान्ताः पवमाना भवन्तीति । तथा त्रिष्टप् जगतौच्छन्दो व्य हेन त्रिष्टुपमामुखम्। तदुभयं प्रशंसति-वौयं वै त्रिष्टु विति । त्रिष्ट प वीर्य मेव इन्द्रेण महोत्पन्नत्वात् पुरुषः चतुष्यायी वीर्यवान् निधनं निधानं तदाश्रितः तेनाश्रयाप्रविसम्बन्धन पुरुषशब्देन निधनं लक्ष्यते तथाच निधनं त्रैष्टुभमित्यर्थः । तेन यजमानं पुरुषं पुत्रपौत्रादिक माप्नोति । दृतीयं विरावधर्ममाह-इड़ान्त इति । तीयस्त्रिरात्र: इड़ान्तः इड़ा अन्तो यस्य स तथोक्तः तदीयाः पवमाना इड़ान्ता इत्यर्थः । तथाचोक्तं पञ्चविंशब्राह्मणे इड़ान्ताः पवमाना भवन्तीति जगतो ढतीयं छन्दी व्य हेन जगतीप्रमुखमित्यर्थः । तदुभयं प्रशंसति-पशवो वा इति अतिरोहितार्थमेतत् । ननु यदि गायत्रः प्रथमस्त्रिरात्रस्तहि प्रथमे विनियुक्ता एव गायत्या दितीय तृतीययो रहोः प्रयोगाच्च तस्य यातया. मत्वमावेत् इति अत आह - प्रसूतच्छन्दा इति। सत्य
For Private and Personal Use Only
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178