Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२ षष्ठप्रपाठके प्रथमखण्डः । अथ षष्ठः प्रपाठकः। अथ प्रथमः खण्डः। षष्ठाध्याये अद्भुतशान्ति निरूप्यते । तत्र प्रथम सविशेषां मन्तिं दर्शयितुं प्रतिजानीते-अथातोद्भुतानाम्। इष्टप्राप्तिसाधनकम्मनिरूपणान्तरम् अतोऽनिष्टपरिहारसाधन. कम्मनिरूपणस्य प्रस्तुतस्याद्भुतानां दैविकाना मनिष्ट प्राप्तिसूचकानां कम्मणां तत्सूचितदोषनिहरणसाधना. मक व्याख्यास्यामः विशेषणानुवर्णयामः । प्रतिज्ञातां शान्ति विधत्ते-पालाशानाम् । पलाशसमिदिरष्टसहस्र मष्टोत्तरसहस्र जुहुयात्। तत्र देवताप्रकाशकान्मन्वान् दर्शयति-ऐन्द्रयाम्य । ऐन्द्रः इन्द्रदेवत्यः सर्वेऽपि देवास्तद्धितान्ता ऐन्द्रादयो वैष्णव्यन्ता वष्टाचः ताभिर्जुहुयादित्यर्थः। ता एव ऋच: प्रतीके दर्शयति-इन्द्रायेन्दोमरुत्त्वते। एता ऋचः छन्दो ग्रन्यव्याख्याने स्पष्टमस्माभिर्व्याख्याता इत्यत्र न व्याख्या क्रियन्ते। यथोक्त मन्त्रोम दर्शयित्वा इदानों तदङ्गले न तेषा मेव इदं स्वस्तिवाचनं दर्शयति-एतानि साम । एतानि यथोक्तानि मन्त्रवर्णानि साम प्रति सामगानपुरःसरम् अष्टशतमष्टोत्तरशतं प्रत्येक जपित्वा स्वस्तिवाचनं कृत्वा पुण्याहवाचनं कुर्य्यादित्यर्थः । तथाच सति एषां यजमानानां स्वस्ति अनिष्टपरिहारहारण मङ्गलं भवलेव । स्वस्तिवाचनमन्वान् प्रतीकैदर्शयत्येव । स्वस्तिदाविशस्पतिः एते मन्त्रा उत्तरायअन्ये स्पष्ट मम्मा भिक्खयाता। खस्तिवाचनमन्त्राणां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178