Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२ षष्ठप्रपाठके दशमखण्डः । पूर्वपरिहारार्थे होमं दर्शयति-सोमं राजानं वरुण. मित्येषा ऋक। अन्यत् पूर्वक्याख्ये यम् ॥ ८ ॥ इति श्रीसायणाचार्य विरचिते माधवीये वेदार्थप्रकाश षड़विंशब्राह्मणाखो द्वितीय ब्राह्मणे
षष्ठ प्रपाठके नवमखण्डः।
अथ दशमखण्ड: ! वे ण वा तविशेषे होमविशेषं दर्शयितु तदङ्गत्वे न परस्या दिवा निरीक्षण पूर्व कमावत्त नं दर्शयति-स परं दिवमन्वावतं त इति । स वक्ष्यमाणाइ तविशेषनिमित्तकमधिकारी परमुत्कष्टां बैगावों दिशमन्वीक्ष्य वर्तते । होमा निमित्तानां दिशश्च वैणवत्वात् । इदानीं तावनिमित्तविशेषान् दयति-अथ यदास्यायुक्तानि । अध पुनर्यस्य पुरुषस्य यदा यानानि अयुक्तानि अयोग्यानि खर. महिषादौनि प्रवर्तन्ते स्वप्रावस्थायां तथा अगोचरे ता एवं देवता उच्चन्त युज्यन्ते तेष्वपि देवतायतनानि कम्पन्त तैनिमित्तं चलन्ति तथा देवतायास प्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति च तथा स्फ टन्ति एकदेशतः स्फुटनं प्राप्न वन्ति न खिद्यन्ति विदीयंन्ते च उन्मौलन्ति नेत्रो मोलनं कुर्वन्ति च तथा नद्यश्च प्रतिप्रयान्ति वैपरीत्येन प्रवहन्ति किञ्च प्रादित्ये तपति सति कवन्ध गिरीरहितं शरीरं स्वच्छायया दृश्यते । तथा विजले जलरहिते अवष्टिः काले परिवियते च द्रादित्ययोः परिवेषो दृश्यते । तथा
For Private and Personal Use Only
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178