Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११०
षष्ठप्रपाठके अष्टम खण्डः ।
पञ्चभि राज्याहुती र भिजुहोति जुहुयात् । पुनः न्यमाति रेकप्रायश्चित्तार्थं व्याहृतिहोमान् हुत्वा यथोक्तायामृचि सामगायेत् ॥ ७ ॥
इति श्रीसायणाचार्य विरचिते माधवौये वेदार्थ प्रकाशे षडविंश ब्राह्मणाख्ये द्वितीयब्राह्मणे षष्ठप्रपाठके
समप्तखण्डः ।
अथ अष्टम खण्डः ।
वायुदेवताकनिमित्तविशेषं होमविशेषे दर्शयितु' तदङ्गत्व नादावन्तरिक्षनिरीक्षणपूर्वकमावर्तन दर्शयति-सोऽन्तरिक्षम् । वचप्रमाणनिमित्तानामन्तरिक्षस्य च वायुसम्बन्धित्वाविशेषादिदानों निमित्तविशेषान् दर्श यतिअथ यदास्य । श्रथ पुनस्य देशे यदा अधिकभावामा after affeता वाता बायन्ते वर्तन्ते । वय गता - विति धातुः खरितेत् । श्रभ्रषु परुषाणि दृश्यन्ते । पर्व - तादिषु निर्निमित्तत्व' प्राकृतविरुद्धरूपाणि दृश्यन्ते तथा अस्य गृहाणि खरो गर्दभः करभः क्रलेलकः मन्यो मृगविशेषः कङ्ककपोतादयः प्रसिद्धाः गोमायुः क्रोष्टा एतैः प्रविष्टानि दृश्यन्त उपर्यन्तरिक्षे च पांसवः धूलयः । मांसपेशी मांसखण्ड । अस्थिरुधिरे प्रसिद्ध । एतेषां वर्षाणि प्रवर्त्तन्ते तथा काकमिथुनानि दृश्यन्ती तथा रात्रौ मणि धनु' इन्द्रधनुं पश्येत किच ग्रशकार प्रभाव ग्रामं यदा
For Private and Personal Use Only
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178