SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० षष्ठप्रपाठके अष्टम खण्डः । पञ्चभि राज्याहुती र भिजुहोति जुहुयात् । पुनः न्यमाति रेकप्रायश्चित्तार्थं व्याहृतिहोमान् हुत्वा यथोक्तायामृचि सामगायेत् ॥ ७ ॥ इति श्रीसायणाचार्य विरचिते माधवौये वेदार्थ प्रकाशे षडविंश ब्राह्मणाख्ये द्वितीयब्राह्मणे षष्ठप्रपाठके समप्तखण्डः । अथ अष्टम खण्डः । वायुदेवताकनिमित्तविशेषं होमविशेषे दर्शयितु' तदङ्गत्व नादावन्तरिक्षनिरीक्षणपूर्वकमावर्तन दर्शयति-सोऽन्तरिक्षम् । वचप्रमाणनिमित्तानामन्तरिक्षस्य च वायुसम्बन्धित्वाविशेषादिदानों निमित्तविशेषान् दर्श यतिअथ यदास्य । श्रथ पुनस्य देशे यदा अधिकभावामा after affeता वाता बायन्ते वर्तन्ते । वय गता - विति धातुः खरितेत् । श्रभ्रषु परुषाणि दृश्यन्ते । पर्व - तादिषु निर्निमित्तत्व' प्राकृतविरुद्धरूपाणि दृश्यन्ते तथा अस्य गृहाणि खरो गर्दभः करभः क्रलेलकः मन्यो मृगविशेषः कङ्ककपोतादयः प्रसिद्धाः गोमायुः क्रोष्टा एतैः प्रविष्टानि दृश्यन्त उपर्यन्तरिक्षे च पांसवः धूलयः । मांसपेशी मांसखण्ड । अस्थिरुधिरे प्रसिद्ध । एतेषां वर्षाणि प्रवर्त्तन्ते तथा काकमिथुनानि दृश्यन्ती तथा रात्रौ मणि धनु' इन्द्रधनुं पश्येत किच ग्रशकार प्रभाव ग्रामं यदा For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy