Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठप्रपाठके षष्ठखण्ड।। अथ षष्ठखण्डः। बैश्रवणनिमित्तिक होम दर्शयितु तदर्थमपि नि. यम दर्थ यति-स उदीची दिशम् । स वक्ष्यमाणनिमिः त्तवान् अधिकारी उदीची दिशमन्वीक्षा वर्तते । होमाथ' निमित्तविशेषणं उदीयादिशश्च कुवेरसम्बन्धित्वाविशेषादिदानौनिमित्तविशेषान् दर्शयति-अथ यदास्य । अथ यस्व पुरुषस्य यदा कनकादिभ्यो वियोगो भवति अथवा प्रारम्भा वा विपद्यन्ते निष्पाला भवन्ति । अथवा अन्यानि राणि पिशाचादिदर्शनादीनि । अपि वा मित्राणि सुहृदो वियोज्यन्ते विहिषन्ति अथवा अरिष्टानि दुःखसूचकानि वयांसि काकादौनि स्वारह मध्यासन्ते रहे वलमौकभौमानि भूमौ भवन्ति एतानि जायन्ते प्रादुर्भवन्ति । अथवा छत्राकं छिलिन गृहोपरि दृश्यन्ते। अथवा स. रघा अभिनिलीयन्ते स्वरहे एवमाशैन्यन्यान्यपि सर्वाण्यन तानि वैश्रवणदेवत्वानि कौवेराणि प्रायश्चित्तनिमित्तानि भवन्ति। तद्धे तुदोषनिबर्हणणाधनं होम सेतिकर्तः व्यताक दर्शयति-अभियं देवमिति। श्रभित्य देव सवितार मोण्योरित्येषा ऋक् । अन्य पूर्ववव्याख्ये यम् इति ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशब्राह्मणाख्ये द्वितीय ब्राहाणे षष्ठप्रपाठके For Private and Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178