Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
षष्ठप्रपाठके द्वितीयखण्डः ।
जयन् ततो देवाः शत्रुकतोपदवरहिता अभवन् असुरास्तु पराभूता आसन्। किञ्च य एव मुक्त प्रकारेण वेद अस्य भ्राटव्यः शत्रुः आत्मना स्वेनैव पराभवति यदर्थमाख्या यिका तं होमं सेतिकर्तव्यताकं दर्शयति-अथ पूर्वाह्न एव । अघशब्दो वाक्योपक्रमे पूर्वाह एव नैत्यमग्निहोत्र हुत्वा वोरणान् तत्संज्ञान् तृणविशेषान् फलवती प्रियङ्गकामपामार्ग प्रसिद्धमित्येतानि दर्भादीनि सम्भारद्रव्याणि खयमाहरेत् यजमानः पुत्रादिना वाहारये दाहृत्य च तानि निणातः प्रयतो वातः शुचिः सन् शुद्धवासा नित्यतन्वेण स्थगिडलमुपलिप्य गोमयेन तत् स्थण्डिलभक्ती: प्रोक्ष्य स्वशाखोक्तविधिमनतिक्रम्यदर्भ: स्थण्डिलमुल्लिख्य पुनरनिरभ्य क्ष्य तत्राग्नि मुपसमाधायेन्द्रायेन्दो मरुत्वत इत्याद्यैरिन्द्रादिदेवत्यैरष्टभिः पूर्वोक्त मन्त्र वक्ष्यमाणे, व्यै - रिन्द्रादीनुद्दिश्य प्रत्येकमष्टोत्तरशतं जहुवादिति श्रेषः । द्रव्याणां प्रदर्शनं-कसरं मुगादिमित्रैः स्थण्डिलैरिति पक्कमन्नम् । रक्तपायसं रक्तशालितण्डु लैः पक्क पायसम् । तपायसं तमिश्रेण क्षीरेण व तपायसम् । अन्यत् प्रसिद्धम् । एते सर्वे ओदनादयो द्रव्यविशेषाः पृथक् कृतोत्तराश्वरवः । एतेषा मभावे तोतराश्वरव एव ग्राह्या इत्यर्थः । अथवा सर्वेषां तेषामलामे पायसः परमानम ग्राह्यमित्यर्थः ॥ २॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाये षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे
षष्ठप्रपाठके द्वितीयखण्डः ।
.
.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178