Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशब्राह्मणभाथम् । १०३ होमसम्भारोपस्थाने योगं दर्शयति-एतैः सम्भाराणा मुपस्थानम् । एतैः स्वस्तिदाविशस्पतीत्यायेमन्त्र : सम्भाराणा मुपस्थानं कला शेष कर्मसमापयेदित्यर्थः । तथा सति अस्य यजमानस्य स्वस्ति मङ्गलं भवत्ये वद्विरुक्तिरादरा शान्तिप्रशंसा। लिङ्गादन्यत्र विनियुक्ताना मन्येषां मन्त्राणां श्रुत्या सम्भारोपस्थाने विनियोगः यथा ऐन्द्रा गाईपल्य मुपतिष्टत इति श्रुत्या ऐन्द्रायाः ऋचोः गार्हपत्योपस्थाने विनियोगः ॥ १ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्किंशब्राह्मणाख्ये द्वितीयब्राह्मण षष्ठप्रपाठके प्रथमखण्डः । अथ द्वितीयखण्डः । अतः सप्रयंसं शत्रुकतोपद्रवे प्राप्ते शत्रुविजयार्थ होम. विशेष माख्यायिकापुरःसरं दर्शयितुमुपक्रमते-देवाच वा असुराश्च । एषु लोकेषु पृधिव्यादिलोकविषये देवाश्चासुराश्च परस्पर मस्थईन्त असुरेभ्यः स्पईमाना देवाः प्रजापतिमुपाधावन् ततः प्रजापतिस्तेभ्य उपसन्न भ्यो देवेभ्यो एतां वक्ष्यमाणां दैवौं देवसम्बन्धिनों शत्रकतोपद्रवनिहरणसाधनभूतां प्रायच्छदिति। ततः किमित्यत्राह-ते ततः शान्तीका अतोऽनन्तरमेव देवाः शान्तोकाः प्रहरणार्थे शत्यथ्योरीकगितिविहित ईकक्प्रत्ययो बाहुलकाच्छान्तेरपि भवति । तेन प्रजापतिदर्शितशान्तिहोमा हुताः सन्तः असरानभ्य. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178