Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंशब्राह्मणभाष्यम् ।
हननसाधनं अथायुध मायुधः शतवर्षलक्षणात् पुरा पुरस्तादेवं हन्ति। तस्माद्यदिषु इष्वाख्यौं विष्टुतिमत्र करोति कुर्यात् तानं भ्रातव्य मायुषः पुरैक प्रवृत्ततया विष्टत्या प्रकर्षेण छिनत्ति। तत्रिहत्स्तोम प्रशसन् विधत्ते-त्रिवहस्तीमानामिति । यस्मात्स्तोमानां स एव क्षेपिष्टः अत आशीयः अत आशुतर मातव्यं स्तुणवै हिंसानौति त्रिदेव सोमो भवति नान्य इत्यर्थः । सामविशेष दर्शयति-वषटकारनिधनं भवतीति । व्याख्यातचरम् । यद्यपि समानमितरं तेनैव वषटकारनिधनं सिद्ध तथापि न वचनं पवमाने रथन्तरं कुर्यात् बृहत्पृष्ठ प्लवं ब्रह्मसामेति विहितस्य धर्मविशेषस्याप्राप्तपर्थम् । सामविकारं प्रशसन् विधत्ते-सप्तहं भवतीति त्वामिदिहवामह इत्यस्यामचि सप्तहं समहं नामकं साम भवति । पृष्ठस्य तेन साना सप्तहात्पुरुषादभिविधावाङ् सप्तपुरुषपर्यन्त सोऽनायतनो भवति। अनायतनो भवति अप्रतिष्ठितो भवति। यद्भातव्य मेतेन यागेनाभिचरन्ति । अनेनास्य सानः सप्तहनामकत्व दर्शितं भवति सप्तपुरुषहननसाधनत्वप्रतिपादनात् । यहा तस्य स्वामिडिहवामा इत्यस्यां गानेन सप्तहकारसम्पत्तेः सप्तहनामकत्व द्रष्टव्यम् । एवं विशेष मत्र उक्त्वा इदानीं श्ये नवैशेषिक. धम्मानतिदिशति-समानमिति। ये .श्य नयागे वैश. षिकलोहितोष्णोषत्वादयो धाविहिताः ते सर्वेऽप्यच कार्या इत्यर्थः । नन्वितरशब्दस्य सन्निहितत्वाच्छे नवैशेषिकधर्माणाञ्च सत्रिहितत्वे न तहाचकत्व मयुक्तम् । किन्तु
For Private and Personal Use Only
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178