SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंशब्राह्मणभाष्यम् । हननसाधनं अथायुध मायुधः शतवर्षलक्षणात् पुरा पुरस्तादेवं हन्ति। तस्माद्यदिषु इष्वाख्यौं विष्टुतिमत्र करोति कुर्यात् तानं भ्रातव्य मायुषः पुरैक प्रवृत्ततया विष्टत्या प्रकर्षेण छिनत्ति। तत्रिहत्स्तोम प्रशसन् विधत्ते-त्रिवहस्तीमानामिति । यस्मात्स्तोमानां स एव क्षेपिष्टः अत आशीयः अत आशुतर मातव्यं स्तुणवै हिंसानौति त्रिदेव सोमो भवति नान्य इत्यर्थः । सामविशेष दर्शयति-वषटकारनिधनं भवतीति । व्याख्यातचरम् । यद्यपि समानमितरं तेनैव वषटकारनिधनं सिद्ध तथापि न वचनं पवमाने रथन्तरं कुर्यात् बृहत्पृष्ठ प्लवं ब्रह्मसामेति विहितस्य धर्मविशेषस्याप्राप्तपर्थम् । सामविकारं प्रशसन् विधत्ते-सप्तहं भवतीति त्वामिदिहवामह इत्यस्यामचि सप्तहं समहं नामकं साम भवति । पृष्ठस्य तेन साना सप्तहात्पुरुषादभिविधावाङ् सप्तपुरुषपर्यन्त सोऽनायतनो भवति। अनायतनो भवति अप्रतिष्ठितो भवति। यद्भातव्य मेतेन यागेनाभिचरन्ति । अनेनास्य सानः सप्तहनामकत्व दर्शितं भवति सप्तपुरुषहननसाधनत्वप्रतिपादनात् । यहा तस्य स्वामिडिहवामा इत्यस्यां गानेन सप्तहकारसम्पत्तेः सप्तहनामकत्व द्रष्टव्यम् । एवं विशेष मत्र उक्त्वा इदानीं श्ये नवैशेषिक. धम्मानतिदिशति-समानमिति। ये .श्य नयागे वैश. षिकलोहितोष्णोषत्वादयो धाविहिताः ते सर्वेऽप्यच कार्या इत्यर्थः । नन्वितरशब्दस्य सन्निहितत्वाच्छे नवैशेषिकधर्माणाञ्च सत्रिहितत्वे न तहाचकत्व मयुक्तम् । किन्तु For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy