SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० चतुर्थप्रपाठके चतुर्थखण्डः । अतिदेशतः । प्राप्ता ये ज्योतिष्टोमधास्ते श्य नेऽपि विद्यमानाः तत्सादृश्यमत्रा पादयन्तौति तदनुवादो युक्त इति चेत् न सत्यमितरशब्दः सनिहितपरः न तु तम्मावपरः । वसुः अपितु यत्पूर्वोतसदृश सनिहितं तदेवेतरशब्द आचष्टे । तथा सति यञ्चोदक प्राप्त ज्योतिष्टोमिकं धर्म माननत्पूर्व निर्दिष्टं सप्तहादिधर्मसदृशमेव प्रकता: लोहि. तोणिपादयः श्ये नवैशेषिका वैशेषिकधर्मत्वेन सदृशास्तेन सनिहित मपि ज्यौतिष्टोमिकं धर्मजातं परित्यज्य साहः श्यमादाय श्ये नवैशेषिकाणा मेवं लोहितोणिषत्त्वादीना मभिधानमिति युक्त उद्दिश्यामः इति ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशवाहणाख्ये दितीयब्राह्मण चतुर्थप्रपाठके तृतीयखण्डः । -- - अथ चतुर्थ खण्डः। अथ सन्दंशाख्य यागं प्रतिजानौतेप्रथैष मन्दंश इति । अथानन्तरमेष वक्ष्यमाण: सन्दंश: आदानग्रहणसाधनले न सन्दंशसाम्यात् सन्दंशाख्यो यन्न: उच्यत इति । विशेषत्वं विधत्ते-अभिचरनिति । तेन सन्दंयागेनाभिचरन् जिघांसुर्यजेत तत्मादृश्यादयं क्रतुः सन्दंशः तेन क्रियत इत्यवाह यह दुरादानमिति यहादानं तप्तायः पिण्डादि तत्सन्दंशेन प्रादत्ते लोहकारः। किमत्र सन्दंशसादृश्य कथं च सन्दंशवदनेन क्रियत इत्यवाह-यत् हौ हौ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy