________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाहाणभाष्यम्। ८१ स्तोमाविति । हे विहती स्तोते है हादर्श है एकविंश हे चतुर्विशे हे विणवे इत्येष ही हौ स्तोमो समानौ यत्स ह भवतस्तेनायं क्रतुः सन्दंथसदृशः ततब यथाह-यथा सनु दुरादानमादातुमशक्य सप्तायः पिण्डादि सन्दंशनानुहायस्य पर्यायादविहितं रणव एनं मारव्यमेतेन यागेनादत्ते अस्मिन्यागे सर्वेषां स्तोमानां त्रिहत्तोमसम्पत्तिं तदीयानां स्तोत्रीयाणां बहतीसम्पत्ति चानूद्य प्रशंसति त्रिहतं स्तोमं सम्पद्यत इति। अतः स्तोमगणस्त्रिवत्त स्तोमं सम्पद्यते स्तोत्रीयाणां गणोबहतीच्छन्दः सम्पद्यते । तत्विवहयो वै वन एव । हहती पशव: सेनास्य पशून् वजेचैव हन्ति तथा सति माव्योऽपशर्भवतीत्यत्र विहतः सम्पत्तिरेव हे विहती स्तोत्रे इत्यादिना प्रदर्शितानां स्तोमानां विचिणवयोश्चास्म विकृत इति त्रिहत् सम्पत्तेरसिदत्वात् । न वक्तव्या विचितयोश्चास्म ३६ चत्वार स्त्रिहता इति। हादश पञ्चदशा एकविएश चतुर्विश हाभ्यां हादशाभ्यां हाभ्यां पञ्चदशाभ्यां नवतिरित्यती दश विहतः सम्पद्यत इति हहती सम्पत्तिस्तु यथोत्तरया चतुविशति सङ्ख्या विद्धिः स्तोत्रीयाणां षोड़शोत्तरया शतहयेन २१६ षट्वहत्यः सम्पद्यत इति । स्तोत्रविकारं प्रशंसन् विधत्ते-वैयख भवतीति । पुनान: सोमधारयेत्यस्या मृचि वयश्वम् । वियवः कश्चिदृषिः तेन दृष्ट साम वैयव भवेत्। सेन एनं मातव्य व्यश्वविगतान मेव करोति शब्दसाम्यात् स्तुतिः । तदेव प्रकारान्तरेण स्तौति-परिष्ट बेहं भवतीति। वैयखमेव साम यतः
For Private and Personal Use Only