________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पर
चतुर्थप्रपाठके चतुर्थखण्डः ।
परिष्ट बै डेति निधनं यस्य तत्तथोक्ता योऽन्याया भूचि इडेति निधनं अतस्तेन , एनं मातृव्य परिश्वत्येव । पुनः प्रयोगविशेष दर्शयति-वार्षा हर इति। पवमानमुखे माध्यन्दिनाभवयोः पवमानयोर्मुखे वार्षाहरे सामनी भवतः। माध्यन्दिनपवमाने अर्षांसोमद्युमत्तम इत्येकस्यां. गायनवार्षाहरे आर्भवे तु यस्तोमदोवरेण्य इत्यत्र वार्षाहर मिति वचनात्तथा पवस्वेन्द्रं गच्छे त्य. नयोः ऋचोः काशीतोपगवे सामनी पुरोजितीवो अन्धस इत्यत्र नानदं साम कराणि हिंसाकारोणि सामानि सम्भ. रन्ति उगातार उत्पादयन्ति सम्पादयन्ति स्त त्ये प्रव व्यखेति। तत्र प्रतितः प्राप्त सप्तदशस्तोमं निषेधतिसप्तेति । अयं सन्द शाख्यो नि:सप्तदशः सप्तदशस्तोमेन होन: कार्यः तेन पशव्यः सप्तदशस्तोमराहित्येन करः कार्य: मातव्यस्य पशून्विकरोतीति। अत्र श्ये नवैशेषिकान् धर्मानतिदिशति-समानमिति। व्याख्याततरमतत् । अत्र कल्प:-श्ये न माज्य बहिष्यवमानमर्षासोमधुमत्तम इति गायत्रवार्षाहरे पुनान: सोमधारयेति वैयखमकस्यां वषट्कारणिधनमेकस्यां रौरवमेकस्यां यौधाजयं तिसृष्वौशन मन्त्यं रथन्तरं च वामदेव्यं च सप्तहं च कालेयं च यस्तेमदो. वरेण्य इति गायत्रं वार्षाहरे सत्रासाहीयं पवस्वेन्द्रमच्छति काशीतोपगवे पुरोजितौवोऽन्धस इति नानदान्धोगवे साम• बयाणां यत् प्रथमं काव मन्त्यम् यज्ञायज्ञीय मग्निष्टोमसाम हे त्रिवृत्स्तोत्रे हे हादशे हे पञ्चदशे हे एकविंश हे चतुविशे हे त्रिणव इति अत्र सामत्रयाणां यत्प्रथममित्यस्य
For Private and Personal Use Only