SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रपाठके हतीयखण्डः । नत् । मित्र हुवे पूतदक्षम् । उत्त्वा मदन्तु सोमाः । ता हुवे ययोरिदम् । अर्षा सोम द्युमत्तम इति गायन मेकस्याम् । वार्षाहर मेकस्याम् । शाकरवर्णमे कस्याम् । पुनानः सोमधारया वषटकार निधनमकस्याम्। रौरवमे कस्याम् । यौधाजयमेकस्याम्। ओशनमन्त्यम् । रथन्तरञ्च वामदेव्यञ्च वृहच कालेयञ्च। यस्ते मदोवरेण्य इति गायत्रवार्षाहरे पवखेन्द्रमच्छ ति सफौपगवे पुरोजितो वो अन्धस इति नानन्दान्धौगवे काममन्त्य यज्ञायज्ञीयमग्निटोमसाम त्रिवतः पवमाना अग्निष्टोम साम च तिभिराज्य पृष्ठानोति। अस्थायमर्थः -तिमृभिराज्यानि इति पृष्ठानौति ॥ २॥ इति श्रीसायणाचार्यविरनिते माधवीये वेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये हितोयब्राह्मण चतुर्थप्रपाठके दितीयखण्डः । अथ तृतीयखण्डः। एवं श्येनयागं सविशेष प्रतिपाद्य इदानौं त्रिवदग्निष्टोमं निरूपयितु प्रतिजानीते-त्रिपदग्निष्टोम इति । उच्यते इति विशेषः । इदानीं विधत्ते--तस्येषुमिति । तस्य त्रिदग्निष्टोमस्य इषु संज्ञका विष्टुतिं कृत्वाऽभिचरन् भातव्यजिघांसस्तेन हे इषु संज्ञके विष्टुती प्राक् प्रदर्शिते अन विशेषश्रवणात्तयोरन्यतरा ग्राह्या । यथोक्त प्रशंसति-इषु बधो वै इति। यतः इषुबधः इष्वाख्य For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy