SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्किंश ब्राह्मणभाष्यम् । ७७ रेयुस्तस्य नभ्ये अधिषवणफलके कुयु रिति । सपनौयपशी विशेष दर्शयति-अग्नये रुद्रवते इति। योऽग्नये रु. वते सवनीयः। पशुः स लोहित वर्णो भवेत् । उपांखन्त मौ ग्रहयोः सादनविशेष दर्शयति-सादयन्तौति । उपांश्वन्तर्यामाख्यौ ग्रही प्रकतौ होमानन्तरं सादयन्ति । अत्र न तथा किन्तु होमात् पूर्व सोमग्रहणानन्तरं सादयन्ति सादनं कुर्युः। वहिर्विशेष दर्शयनि-शरमयमिति । शरः ससुददण्डो गुणविशेषः तन्मयं बर्हिः कार्य शौयतिव्यहिंसाथै शी. इति शरस्तुतिः । भयोरपि शृणातिनिष्पनत्वेन शब्दसामान्य मिधाविशेष दर्शयति-वैभौतक इति। विभीतको कौक्षदारुः तहिकारी वैभीतकः स इधः कार्य: । विभीत्य भ्रातव्यस्य । अवापि शब्दसाम्यादिमीतकश्रुतिः । ऋत्विक्षु धम्मविशेशमाह-लोहितोष्णीषा इति। येऽत्र ऋत्विजस्ते लोहितवर्णमुष्णोषं शिरोवेष्टनं तेषां ते तथोक्ताः तथा लोहितवाससः परिधानीयञ्च येषां ते तथोक्ताः तथा निबीता: कर्णलम्बिताः ब्रह्मसूत्नोत्तरीयाः सन्तः प्रचरन्ति कम्मानु तिष्ठे युरित्यर्थः । स्तुत्यै भ्रातृव्यस्येति । ऋत्विग्दक्षिणादिशेष माह-नव नवेति । नव नव दक्षिणा इति नव वर्गान्यथोत्साहं दद्यादिति तत् प्रशंसति-नावयन्तीति। तत्र न यथोक्तदक्षिणादानेन एनं भ्रातव्यं नावयन्ति शरीरान्तरप्रापणेन न्यनतमं कुर्वन्त्ये वेत्यर्थः। श्ये नप्रयोगं सविशेष कल्पसूत्रकारो दर्शयामास । पवमानस्य जिघ्रतः । पुनानो अक्रमौदभि। पवमानस्य से कवे। अम्बिईवाणि ज For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy