________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थ प्रपाठके हिसावखहः ।
तराभ्या मेव एभ्यो लोकेभ्य उहत्य प्रवेन साना नावबति गमयति अप्रतिहं कुर्यादित्यर्थः । सोऽपि पर पराবন অনিকুনি আনি ন সনিনিনি। নামहिंसाकामस्यैव प्रयोगविशेषं दर्शयति-वार्षाहरे इति । पवमानमुखे माध्यन्दिना वयोः पवमानयोर्मुखे वार्षाहरे एनं नामधेये सामनौ भवतः। गायत्रसाम अई वार्षाहरयोः साम्रोः सर्ववाप्यच्च तत्वात् कथं माध्यन्दिनपवमाने अर्षासोमधुमत्तम इति एकस्यां गायत्र परस्यां वार्षहर माभवपवमाने तु यस्ते मदोवरेण्य इति मायनवार्षाहरे एकस्यामेवेति कल्पकारवचनं निश्चीयते । तथा सफौपमवे सामनी एव पवस्वे न्द्रमच्छे ति अनयोऋच. यो नदं पुरोजितीवो अन्ध इति अस्यामृचीति क्रुराणि शव हिंसकानि सामानि सम्भरन्ति उहातारः सम्पाद. यन्ति स्तुत्यैश्चातव्यस्येति। अथानुवाकशेषे यूपादौनां श्ये नयागे प्रवतेभ्यो विकाराभिधीयन्ते । तत्र प्रकारधर्मों यूपस्य विकारं दर्शयति-तैखको वा इति। तैरुषको नामाग्रक्षीरः कश्चित् क्षविशेषः । तहिकारी बाधको वा माम राजवृक्षः तहिकारी यूपः कर्तव्यः । तत्रास्थान हमनसाधनं पक्षायुधं तदाकाराग्रसदृशञ्चषालं यूपं कुर्य्यादित्यर्थः । तथाच द्राह्यायणः-यूपस्याग्र इति। अचपालः स्यादिति वा । अधिषवणफलयोर्विकारं दर्शयतियेन शकटेन शवं नयति तस्य च फलयोर्मध्यमे फलके प्रवनभ्य नाभिशब्दस्य नभादेशश्च । तेऽधिषण फलके कुर्यात् । तथाच दाबायण:-येन यागेन मृतं निह.
For Private and Personal Use Only