SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंश ब्राह्मणभाष्यम् । - ७५ एतद्ग्रहण मुपलक्षणम् । बहदपि पराची वेव कुादित्यर्थः । अथोतार्थ प्रशंसति-पराञ्चमेवास्म इति । तथा सत्यम्म माटव्याय पराञ्च मनावर्तमेव वज प्रहरति तस्य स्तुत्य । एवं भाटय हिंमाकारस्य होतुः पृष्ठं रथ. न्तरं ब्रह्मसाम वृहदिति दर्शयित्वे दानों जीवत एवं मारव्यस्य पवादिराहित्य मिच्छतो यजमानस्य प्रयोगं दर्शयति-यं कामयेति। यं नाटव्य जीवन्तं जीयन्तं यवादिभिर्डी येतेति यो यजमान: कामयेत तस्य होतः पृष्ठं वृहत् कुर्यात् । ब्रह्मसाम रथन्तरं यतः क्षत्रं बोर्यमैव वृहत्स दृहत्त्वात्पशव एव रथन्तरः । कार्यकारणभावात्तस्मात् अत्रेणेवास्य भार व्यस्य पशून् हन्ति । तथा सति भाटव्योऽपशुः पशुरहितो भवति। अन्तः क्षीयते क्षयं प्राप्नोति । अथ जौवत एव माव्यस्याप्रतिष्ठाका. मस्य यजमानस्य प्रयोग विधत्ते-यं कामयेतैत्ति । 'यं भ्राटव्यं परम्परागतमिति दूर मियाहच्छ ब्रापि प्रति तिष्ठेदिति यो यजमानः कामयेत तस्य पवमाने रन्तरं माम कुर्यात् तदेतदाह द्राथायणः पवमाने रवन्तरं कुर्य्यादिति। हत्या मेकर्चानां स्थान . स्याटेक तधि वाहतानां स्थान मिति। अस्वार्थ:-श्ये नकल्प ये हत्या एकर्चाः कल्पकारेण कप्ताः पुनानः सोमधारयेति वषट. कारनिधनमकस्वां रौरवमेकस्यां यौधाजयमेकस्यामिति तेषां स्थाने रचन्तरं कार्य तद्दि बाहतानां साम्नां स्थाने रथन्तरञ्च वृहत्यामुत्पनमिति। तथा महत्पृष्ठ कुर्य्यात् ब्रा साम वं साम कुर्यात्ततश्च एनं माटव्यं वृहद्रव For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy