________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७४
चतुर्थप्रपाठके हितयखण्डः ।
विकृत् स्तोमएव क्षेपिष्टः फलदाने क्षिप्रतमः तस्मादाशीयः ।
आशुरस्तुणु वे हिंसायां भादव्यं हिनस्तीति विवाद भव. न्तीति त्रिदेव स्तोमः कार्यः पवमानान्यः प्राकृतः पञ्चदशादिस्तामः कार्य इत्यर्थः। प्रकृतिता विशेषान्तरं विधत्ते - रथौ हवि ने इति। अत्रत्य हविर्वाने रथौ भवतः। यथा च प्रकतो हवि ने शकटाकारे न तथाकिन्तु रथाकारे कुर्य्यादिति। तत्रासति अस्मै माटव्याय वजं चतुर मायुधं परिकरेण रथात्मकं हिंसा साधन मेव प्रवर्तयति स्तुत्यै माटव्यस्य हननायेति। तत्र साम विधत्ते-वषटकारणिधमिति । पुनानः सोमधारयेत्येतस्याभूचि वषट्कारणिधनं साम कुर्यादित्यर्थः । तत्प्रशंसति - एष वै वचाणामिति । वज्राणां हिंसासाधनाना मायुधानां मध्ये एष अयमेव पोजिष्ठ: अजिवितमः । अयं सामात्मको वच: किच्चामु वषटकारं वहवी होता. दयो वषटकुर्वन्ति प्रयुञ्जते। सर्वे निधनमुपयन्तीति वचनात् । सोऽयं वज्रः तमेव भयात्मकं वज़ मम्मै माटव्याय प्रहरति साना वषटकारण निधनेनेति शेषः । स्तत्व माव्यहननायेति। सप्रशंसं विशेषान्तरमाह-उभे वृहद्रथन्तरे चित इति। ब्रह्मासाम वृहद्रथन्तरं होतुः पृष्ठं ते. उभे. अत्र भवतः । ताभ्या मुभाभ्या वृहद्रथन्तराभ्यामेवास्म वज हिंसासाधनं प्रहरति स्तत्यै । तस्येति उक्त वृहद्रथन्तरे पराचौष्वेव कुर्यादिति । नियमयतिपराचौविति। यदा पृष्ठ स्थाने रथन्तरं क्रियते तदा पृष्ठविकत्वादनभ्यस्तासु तिसृष्वा रथन्तरं साम भवति ।
For Private and Personal Use Only