________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
त्वादनेन तस्य बाधः गोदोहनेन वा चमस्य । श्रथवा श्येनविशिष्ट कमान्तर मत विधीयते श्ये नवता यजते किमर्थ लक्षणाया असिद्धार्थकल्पनातो मत्वर्थलचणापि श्रेयसी । यद्यपि यथा श्ये न आददीतेत्यादिवाक्यशेषप्रति• पादित सादृश्येन कर्मणि गौणी वृत्तिः श्ये नशब्दः सम्भवति तथापि तस्याऽत्यन्तविप्रकृष्टार्थत्वात् स्वार्थपरित्यागे श्रुतिबाधाच्च मत्वर्थलचणैव युक्ता । अतः सोमेन यजेतेति सत्यपि गौरवे गत्यभावाद्दिशिष्टविधिरेवेति तदनुपपत्रम् | गुण विधिपरत्वे एव गुणो विधीयते स एव स्तोतव्य इति श्वेन द्रव्यस्यैव खतिः स्यात् न चात्र यथा श्येन श्राददीतेत्यादि वाक्यशेषे तस्य स्तुतिः खेनैव स्वस्योपमानेन खरयुक्तत्वादतः व्यपदेशात्मक वाक्यशेषनैरर्थ्यापरिहाराय विप्रकृष्टार्थ - यापि गौ हत्या श्येन शब्दः कम्मैणि वर्त्तते । अतः सति सम्भवे गौरवात् सोमादिवद्दिशिष्टविध्यङ्गीकरण मयुक्त मित्यलमतिप्रसङ्गेन | अतः श्य ेननामधेयेन यागेन शत्रु हिंस भावयेदित्ययमेवार्थः । श्येनशब्दस्य यागे प्रवृत्तिनिमित्त' दर्शयितुं स प्रसिद्ध श्ये नसादृश्ये न यागं स्तौति—श्य नोबे इति । वयसां पक्षिणां मध्ये श्येनाख्यः पची चेपिष्ट: चिप्रतमः किञ्च श्य नो निपत्य पच्यन्तराणि हन्तु माददीत स्वीकरोति एव मेवाभिचरन् एनं भ्राढव्य मेतेन यागेना. दत्ते । यद्यथा आदाने मरणकरणता प्रतीयते । तथापि तदादानस्य हिंसार्थत्वादभ्राढव्य हिंसाकरणतैवात्र विधेया । ततः पवमानेषु प्रशंसति विवृत् स्तोमं विधीयते - विद वै स्तोमानामिति । यद्यस्मात् स्तोमानां मध्ये
For Private and Personal Use Only