________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके हितोयखएटः । मजनयत् सूर्यस्तस्था तत्तेजः प्रकाशं ब्रह्मवर्चसञ्चावारुधन्यदधात् अतो यएवं वेद स तेजस्वी ब्रह्मवर्चसौभवति । कल्पान्तरं दर्शयति-अथोखल्विति। अथो अथवा ब्रह्मवादिन एव माहुः । इदानीं येऽन्त्येऽह्नि आग्ने यो ऽग्निदेवत्य बालम्भा उ खल । यस्मादग्निव अग्निरेव सर्वा देवताः तत्सम्म खत्वात्तेन सर्वासां देवतानामन्तरा मध्ये काञ्चन अन्यां देवतां न कुर्थ्यादिति शषः। इति शब्दः पक्षान्त. राभावद्योतनाथः। अतएव भगवानापस्तम्बः-आम्नीय मुदयनौये ऐन्द्रोग्न वा सौर्य ब्रह्मवर्चसकाम इति ॥१० इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थप्रकाश षडविंशवाह्मणाख्य द्वितीय ब्राह्मणे
चतुर्थप्रपाठके प्रथमः खण्डः ।
अथ; द्वितीयः खण्डः । प्रत जईमनुवाकचतुष्टयेन व नादिनामकाश्चत्वार आभिचारिका यज्ञाः विधीयन्ते । तव प्रथमं श्यन यागं विधातु प्रतिजानीते-अथैषेति। अथ विकृतिभूतव्य डहादशाह धम्म निरूपणानन्तरं प्रसङ्गादेष वक्ष्यमाण: श्ये नस्य विकृति. भूतश्ये नाख्यो यागो निरूप्यते। एवं प्रतिज्ञाय श्ये नयाग विधत्ते-अभिचरन् भाव्यहिंसां भावयेदित्यर्थः । ननु भवेदेवं यदि ये न शब्दः कर्मनामधेयं स्यात् नवे वं पतिविशेषेऽत्यन्त निरूढत्वादतो ज्योतिष्टोमादौ गुणविधिः । यद्यपि तनोत्पत्तिशिष्ट सोमादि द्रव्यमस्ति तथापि काम्य
For Private and Personal Use Only