________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाह्मणभाष्यम् ।
७१ चतुचे साम गायन्ति श्रोत्रिया विदुः जानन्तीति। अपिच यस्माच्चतुर्थी चाश्रितसामकरणं विधवाजन्मसदृश तस्मादेतेषां चे अन्यदध्यास्यायामन्य साम। एवं कुवतां कुले श्रोत्रियाश्रिताचारसम्मन्ना युवानश्च सन्तो मानुषाः पुनः । शतसंवत्सरलक्षणात् पुरा पूर्वमेव प्रमायुका मरणशीला भवन्ति । अतएव तेषां जायाः सत्यः विधवा भवन्ति तत्रैव हेतुप्रदर्शनम्-हि यस्मात् टचेऽन्यत्साम एकर्च मध्यास्थाया मन्यद्भवतीति अतो यदेव चतसूक्ष एक साम क्रियते स एवात्र विवक्षितचतुचः इति शब्दः वैकितायने वाक्य समाप्तपर्थः । एतञ्चतु चे सामगानं पृष्ठयः षड़हस्य बताये ऽह्नि छन्दोगाना मङ्गां मध्यान्तिमयोरङ्गोमाध्यन्दिनपवमाने वेदितव्यम् । एवं चतुरूंचे साम विधायेदानी अस्मिन्नेव हादशाहे सवनीया एकादशिन आग्नेयकणग्रोवायाः पशवः प्रत्यह मेकैकश आलभ्यन्ते। उत्तमेऽहनि एकः पशुरालब्धव्यः एकः सवनीय इत्यपेक्षायां विकल्प नालभ्य पशु दर्शयित प्रथमं पदं तावदुपन्यस्थति-पशुरतिरियत इति । उदयनीयेति यः पशुरालब्धत्वे नातिरिचते स ऐन्ट्राम्न आलभ्यः इ. तोन्द्राग्नी देवता यस्य स तथोक्तः । यथोक मर्थ प्रशंसतिइन्द्राग्नो इति। देवानां मध्ये इन्द्राग्नी पोजिष्ठौ ओजस्वितरौ ता वयातयामा वप्रति हतसामर्थ्यावव तत्तस्मात्तावेव तानक्ति यागेन यजमानः स्वर्गस्य लोकस्य समध्ये प्रास्य । पक्षान्तरमाह -सौर्य मिति । यो ब्रह्मवर्चसकामः स सौर्य सूर्यदेवत्वपशुमालभेत। तत्पश सति-एतस्यामिति एतस्यां प्रसिद्दायां पशुसम्बन्धिन्या मेकदेशिन्यामादित्वाः स वै सूर्य
For Private and Personal Use Only