________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथम खण्डः ।
विराजिति श्रुतेः । वसिष्ठस्तु साध्यास्ये चतुऋ' चे विराज मपश्यम् भवत्वे वम् । अनेन चतु चसामकरणं कथं सिध्य तौत्यत्राह - तेन स चतुऋ' ची इति । इति चेम्यत् साम । एक एकस्यामृष्यन्यसाम भवतोति यत्तेन सविवक्षित चतुऋचो भवति । किञ्च चतसृष्वेकमेव एकं साम भवतीति यमएवात्र विवक्षितश्चतुऋच इति । यदुक्त ं चतुऋचे साम गेयमिति तत् प्रशसति - सामभूयांस मिति । तत्रैव गौयमानं साम भूयांसं पोषं महतीं पुष्टिं पुष्यति प्राप्नोति साम्म्रः पोष मनु पश्चाद् यजमानः पोषुकः पुष्टिमान् भवतौति । तदेतसाम्प्रदायिक मित्यामा श्रुतिः स्वयमेव पूर्वाचार्याणां सम्मतिं दर्शयति-- एतदस्माह मुच्च इति । सामश्रव सः सानश्रवाः कश्चिदृषिः तस्यापत्यं सामश्रवसो मुच्जनामा श्रोत्रियः । एतद्दक्ष्यमाण माह स्म तस्यैव प्रदर्शनं यच्चतुऋचे साम एतमेव साम्रः पोषं वयं विद्म जानीमः इति यस्मात्तस्माद्दय मप्रति गृहन्तः ऋतेपि धनादिपरिग्रहं निरपेक्षाः सन्तः सहस्रपोषाद परिमिताया: पुष्टेऽनव्यचामहे प्रचुरता न भवेमहोति शब्दो मुजस्य वाक्य समाप्तिद्योतनार्थः । यथोक्तस्य दाढर्यार्थ माचार्यान्तरमतं दर्शयति-तदु ह माहेति वासिष्ठो वसिष्ठ गोत्रोत्पन्नकितानेयो नामतस्तदेवाह । कथं साम हैव चतुॠ चे क्रियमाणं सामैव ननम् अपश्य भूयांसं पोषं पुष्यति तं सान्नः पोषमनु यजमानोऽपि पोषको भवति किं चतुर्थी अध्यायस्था ऋक् असाम्नीति सा ऋक् सामरहितेति पदेतु विधवाया गतभर्त्तृ काया जन्म निरर्थक मेवेत्येव मेव एते
For Private and Personal Use Only