________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंशब्राह्मणभाष्यम् ।।
आङ्गियते। अनुष्ठीयते तं कामें मानोति । अथ प्रथमतिरात्रस्य प्रस्तछन्दस्व स्तौति-तस्माद्यजौ इति। यतो यज्ञात्मकस्य रथस्य वाहनस्थानीयानि गायत्यादौनि छन्दांसि वैषम्ये ण भवन्ति । तस्माद्युजी विषमवलौगजावेकत्र युत्तो सन्तौ सट्टक्समानं न वहत इत्यनेन प्रथमेत्यत्र हे नववयस्य यज्ञ वहन हारा प्रथम छन्दस्तुतं भवति। तस्माछन्दांस्यन्योन्यस्य स्थानप्राप्तान्येव यजहारोणि वहन्ति । तत्तस्माल्लोके विपरीतौ कालभेदेऽन्योन्यस्थान प्राप्ती पूर्वाह्न दक्षिणतो युक्त मनडवाहं विमुच्य मध्याहे तत्स्थाने उत्तरतोऽवस्थिते युक्त स्थानेऽपि दक्षिणतःस्थिते युक्त सति उभावपि वहां सौबोद्ध तरौ भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसा व्य हनं भवति । यस्मान्नवरात्र स्थ छन्दांसि विलक्षण. स्थामावस्थितानि तस्मादेव उभयोरन्तोऽश्वादयः सचन्ते एकतोदयी गवादिभ्योऽधिकं गच्छतीत्यनेनीसरयोस्त्रिराव. योग्छन्दसां व्य हनं भवति । यस्माब्रवरात्रस्य ऋक्छन्दसौ स्थानवैषम्य स्तुतं भवतीति वाक्ये त्रयस्थाप्यर्थवत्ता । इदानीं प्रतिभूते हादशाहे परितोषिच्चतासुतम् अभिसोमास आयव इति साध्यासयोः प्रगाथयोः प्रगाथांश प्रग्रथनेन त्रिष्ट बेक साम गोयते । अध्यदध्यास्यायां हिपदायाम् । अत्र हाद. शाहे विकतभूतेन तथा अध्यायाम युक्त चतुऋचे साकमेव माम गेयमिति दर्शयितुमाह-तचे वा इति। वसिष्ठादन्ये क्षयः । बचे ककुबत्तरापदत्वया अतीते प्रगाथे विराज तवाद्या बहती चतुष्पदा उत्तरे ऋची प्रत्येक विपदे इत्यः नेन प्रकारेण पादाङ्गतो दशसङ्ख्या मपश्यन् । दशाक्षरा
For Private and Personal Use Only