________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथमखण्डः ।
तथापि प्रथमस्त्रिरात्रः प्रस्तच्छन्दाः प्रथमः कृतानि विस्ती णानि गायत्यादौनि छन्दांमि यस्मिन्निति तथोक्तः । प्रातःसवनस्य गायत्रत्वान्मध्यन्दिनसवनस्य त्रैष्टुभत्त्वात्ततीयसवनस्य जागतत्वात्तेनैव छन्दोभेदेन सोऽयं त्रिरात्रः आयातयामा गतसारो भवतीत्यर्थः । अथ द्वितीय विरात्रस्य छन्दोविभागन यातयामव दर्शयति-अथोत्तरस्येति । अथशब्दोवाक्योपक्रमे उत्तमस्य हितोयत्रिरात्रस्य छन्दांसि व्य हन्ति व्य हेन भिन्नानि कार्याणि तथैव विव. रणं जगतीच्छन्दस्काः ऋचः प्रतिपद्यन्ते प्रारभ्यते आभिऋ गभिः प्रतिपदा या भवन्ति तत्र वहिष्पवमानानामाज्यानां तरुतानाञ्च गायत्री गायत्राणां स्थाने जगत्यो भवन्ति जगतौनां स्थाने त्रिष्टभो भवन्ति त्रिष्टभां स्थाने गायत्यो भवन्ति तेनैव छन्दोव्य हेन साम्यमयातयामा । अथ हतीयविरावस्यापि छन्दोव्य हलेनायातयामत्व दर्शयति-अथोत्तमस्येति। अथ उत्तमस्य वतीय विरा. वस्य छन्दांसि व्य हन्त्य व कथम् । तत्र बहिष्यवमानाज्य षु त्रिष्टुभः प्रतिपदो भवन्ति। त्रिष्टुभां स्थाने जगत्यो भवन्ति लेनैव च सोऽयं वतीयस्त्रिरात्रोऽयातयामा भवेदिति । यथोक्तामर्थ स्तौति-अभिचारत इति । एता विच्छिन्नच्छन्दस्का ऋचः । अन्योन्यस्य लोक व्य हेन परस्परस्थान मध्यायन् अधितिष्ठन्त्ये व एता विभक्तिपरिणामः एताभिः परस्परलोकं प्राप्ताभि ऋग्मिः काम मभीष्ट मेव यजमानी गमयति गच्छति । एतस्य व विवरणं यस्म कामायैष आङ्गि यत इति । यस्म कामायैष कामं प्रामुमेष हादशाहः
For Private and Personal Use Only