SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशब्राह्मणभाष्यम् । छन्दो गायत्री प्राणो वै गायनौति तत्र छन्दो गायत्री प्राण एवा प्राणापानव्यानै: त्रिवत् प्राणः गायत्रापि त्रिपादिति अतो गायनयाः प्राणसाम्यम् अथवा मुखे प्राणः गायत्रापि मुखाटुत्पन्ने ति प्राणसाम्यं द्रष्टव्यं तस्मात्तेन छन्दसा यजमानः सर्वमायुरेतौति शेष: स्वरः प्रजापते रेव तयो स्तादात्मा शास्त्र सिद्ध मैवं तेन स्वरेण देहान्ते यजमानः प्रजापति मेवाप्नोति। हितोयं त्रिरावधम्म माहनिधनान्त इति। हितोयं त्रिरात्रो निधनान्तो निधनमन्ते यस्य स तथोक्त: द्वितीयपवमानो निधनान्त इत्यर्थः । तथोक्त पञ्चविंशब्राहाणे निधनान्ताः पवमाना भवन्तीति । तथा त्रिष्टप् जगतौच्छन्दो व्य हेन त्रिष्टुपमामुखम्। तदुभयं प्रशंसति-वौयं वै त्रिष्टु विति । त्रिष्ट प वीर्य मेव इन्द्रेण महोत्पन्नत्वात् पुरुषः चतुष्यायी वीर्यवान् निधनं निधानं तदाश्रितः तेनाश्रयाप्रविसम्बन्धन पुरुषशब्देन निधनं लक्ष्यते तथाच निधनं त्रैष्टुभमित्यर्थः । तेन यजमानं पुरुषं पुत्रपौत्रादिक माप्नोति । दृतीयं विरावधर्ममाह-इड़ान्त इति । तीयस्त्रिरात्र: इड़ान्तः इड़ा अन्तो यस्य स तथोक्तः तदीयाः पवमाना इड़ान्ता इत्यर्थः । तथाचोक्तं पञ्चविंशब्राह्मणे इड़ान्ताः पवमाना भवन्तीति जगतो ढतीयं छन्दी व्य हेन जगतीप्रमुखमित्यर्थः । तदुभयं प्रशंसति-पशवो वा इति अतिरोहितार्थमेतत् । ननु यदि गायत्रः प्रथमस्त्रिरात्रस्तहि प्रथमे विनियुक्ता एव गायत्या दितीय तृतीययो रहोः प्रयोगाच्च तस्य यातया. मत्वमावेत् इति अत आह - प्रसूतच्छन्दा इति। सत्य For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy