Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४
चतुर्थप्रपाठके चतुर्थखण्डः ।
दिशि देवा असुरैः पराजिता नाभवन् सा अपराजिता अधरा दिगित्यर्थः। सापि जायां दिशि साध्यास्ति. ठन्ति। तहे वत्येभ्यः । यथोक्तायूपं प्रशंसति--सर्वदेवत्यो वै अतः सर्वदेवत्य एव यूपः किञ्च यूप अनेकाश्रित्रत्वादबहुरूप एव सन् वजीभूत्वा वजात्मकत्व प्रतिपद्यते देवानुपतिष्ठते। प्रकारान्तरेण यूप मेव प्रशसति-ते देवाः । प्राप्तयूपास्ते देवाः प्रजापति मुपाधावन् उपेत्य चैतेन लथानुज्ञाः सन्तो यूपेन वजात्मकेन तेन राक्षसान् प्रति हरन्ति आरोधयन्ति आणन्ति एव । तथा आयोधयन्ति तैः सह युद्ध कुर्वन्ति। तत्तेन यूपस्य यूपत्वम् । तत्रैव धर्मान्तर विधत्ते-मूल मरनि तस्य मूलं सत्वच मरनिप्रमाणं निखनेन पित्रादिसम्बन्धेन यूप' पुनः स्तौति-तस्य यन्नैखान्यम्। तस्य यूपस्य यन्नै खान्य यविखन सम्बन्धि स्थान तत्पितृणा माश्रय यदूई स्थानं तन्मनुष्याणाम् । दशनाया यूपे बड़ा पादभं मथ्या रज्वा अयत् स्थानं तदोषधिवनस्य. तीना मधिष्ठाटदेवतानामित्यर्थः । रशमाया ऊर्ध्व' यत् स्थानं तद्विश्वेषां देवाना माशय इत्यर्थः। धर्मान्तराणि दर्शयति- आप्लावयम्। यूप मालावयन्त्य भिषिञ्च युः तथा अलं कुर्वन्ति किञ्च अहतेन वसनेन वस्त्रेण आच्छादयन्ति आच्छादयेयुः । यथो माप्लवनादिकं प्रशसति-तं गधर्वा तदेतदा प्लवं गन्धर्वाणा मपसरसां चार्थे कृतं भवती त्यर्थः तदीय चषालं तदूर्व प्रदेश चन्द्रादिसम्बन्धेन प्रशसति-इन्द्रस्य । तस्य यच्चपालं तदिन्द्रस्य सम्बन्धि चषालस्योर्ध्व यदङ्ग लमात्र कार्य तत्साध्यानां देवानां स.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178