Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंगत्राह्मणभाष्यम् ।... ब्रह्ममन्त्रात्मको वेदः तस्माद् ब्राह्मणाश्च स्वतोषितोषितं चन्द्रमसन्नयन्ते सम्यान यन्ति । यस्मादेवं तस्मात्सावायसा सवयन सम्बन्धिनश्चन्द्रमसः सावाय्यत्वं यथा एभ्य अोषधौभ्यः सन्नीय स्वात्मनि सन्नयन दधिपयसोः सावाय्यत्वम् । तथा तैत्तिरीया आमनन्ति-एतस्मै सत्तयेतेति तत्पशुभ्य ओषधौभ्योऽध्यात्मन् समनयन् प्रत्यदुत्पद्य समनयत् सानाय्यस्य सानाय्यत्वमिति एव मनापोत्यर्थः । अथेदानों अपुमत्यादिपतित्वेन चन्द्रमसं प्रशंसति-चन्द्रमा वै। पति. रनुमत्यादीनां रेतस प्राधानत्वात् अनुमत्यादीनां वरूपप्रदर्शनं-या पूर्वा। या पूर्वा चतुर्दशीविद्धपौर्णमासो सानुमतिरित्युचते-योत्तरा। योत्तरा सम्पूर्णचन्द्रोपेता सा राका या पूर्वा । या पूर्वादृष्टचन्द्रामावास्या सा सिनीवालोल्यभिधीयते । बोत्तरा नष्टेन्दु कलामावास्या सा कुहरित्युच्यते एताश्चन्द्रमसो जाया इत्यर्थ: । अतयः पुमान् बुद्धिमनुगञ्चन्द्रं तं पश्यति अन्य न पश्यति अस्व द्रष्टस्तत् तादृशमेव मिथुनं भवति । अनुमत्यादि पर्वचतुष्टयं युगचतुष्टयसम्बन्धित्वेन प्रशंमति-पुथै वा पुष्पत्य सिन्धमानिति पुष्ये कलिवुगे अनुमतिश्रेष्ठति जैया तथा हापरे सिनीवाली श्रेष्ठा भवतीति। खाायाम् । खर्षों समो धर्ममाधी यस्य वेतायां खार्या तस्स राका श्रेष्ठा तथा भवेत् । कुहः सतपर्व कृतयुगसम्बन्धि पर्व भवेत् इति । अनुमस्या दीनां लक्षणानि दर्शयति-न्य ने चा। न्च ने चन्द्र कला. रहिते सति पौर्णमासी मममति बिद्यात् यस्मिन्देशे चन्द्रमा श्रा दृश्य त सा अमावास्या सिनीवालोति जेया यदि चन्द्रमा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178