Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 159
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वं पञ्चमप्रपाठके षष्ठखण्डः । संयोगे द्वितीया । प्रतिपदारभ्य पञ्चमीपर्यन्तं भक्षयन्ति प्रतिदिवसमेकैकां कलां पिबन्तौत्यर्थः । ततस्ते दीक्षिता रुद्राख्यां देवा अन्तरिक्षे अन्तरीक्ष लोकानकत्वेन पात्रेण द्वितीयं पञ्चकल' दशमीं षष्ठोमारभ्य दशमीपर्यन्तं भचयति ततस्ते दीक्षिता वसवो बखाख्या देवाः पृथिव्याः पात्रेण तृतीयं तृतीयभागात्मकं पञ्चकलं पञ्चदशौपर्यन्त' पूर्बवद्भचयन्ति । ततश्चन्द्रमसः षोड़श्य का कलावशिष्यते श्रतः । यतचन्द्रमाः षोड़शकलानन्तरं सोऽवशिष्टैककला सोमः ओषध्यादीन् प्रविशति तथाच सति इन्द्रज्येष्ठा: इन्द्रप्रमुखाः सोमपाश्वाः सर्वे देवास्तं सोम मिलक्ष्यतां तादृशं सोमवतीं रात्रि वसन्ते तत्र दृष्टान्तः यथेत्यादि । यथा es जरया प्रलयं नाश मुपगच्छमानम् उपगच्छन्त व्याधिगतं रोगिणं पितरं पितामह प्रपितामहं वा श्रभिलक्ष्य मरिष्यति नवति सन्दिहानाः पुत्रादयस्तां रात्रिं वसन्ति तदित्यर्थः । तत्तेन देवानां सहवासनिमित्तेन श्रमावास्याः श्रमाशब्दः सहार्थ श्रमावस्था त्वम् अमा सह संवसन्त्यस्यामिति व्य त्पत्तेरित्यर्थः । यस्मादेवं तस्मादेव खल अमावस्यायां न किञ्चिदद्भ्यध्ये तव्यं भवति श्रध्येतव्यस्व वर्षाकस्य वेदादे रग्नीषोमात्मकत्वात् तत्र सोमस्यादर्श - नादित्यर्थः । अथ तस्य वृद्धिप्रकारं प्रतिज्ञापूर्वकं दर्शयतिअथ सम्भरणम् । अथ चयदर्शनान्तरं सम्भरणं चन्द्रमसः कलाभिः पोषणम् उच्चत इति शेषः । कथं यत्र चान्द्रः कलापूर्व मनुप्रविष्टा ताम्य औषधिभ्यो वनस्पतिभ्यः अपुष्पा फलवन्तो वनस्पतयन्तेभ्यश्च गोभ्यच पचभ्ययादित्याच For Private and Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178