Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पतिशब्राह्मणभाष्यम् ।
८७.
त्रिता अप अर्व विधिपन्ति । ता पता आपो वजीभूत्वा तानि रक्षांसि सन्देहा रुणद्धि प्रतीयन्तीत्यादि ॥ ५ ॥
ति श्रौसायणाचार्यविरचिते माधवौये वेदार्थप्रकाये षड्विंशब्राह्मणाख्ये हितोयब्राह्मणे
पञ्चमप्रपाठके पञ्चमः खण्डः ।
अथ षष्ठखण्डः ।
अथ चन्द्रस्य क्षयमृद्धी निरूपयितुं प्रतिजानौतेअथैषा। अथेति वाक्योपक्रमे । एषा वक्ष्यमाणा चन्द्रमसः सम्बन्धिनी क्षयवृद्धि: वद्यपि हिवचनेन भवति तथापि बाहुलकादेकवचनम् । तस्य विवरणं यस्मिन्नेव काले चन्द्रमाः क्षीयते कलाभिः यथा कलाभिराप्यायते च । तयमनुव्याख्यास्यामोऽनुवर्ण याम इति। तत्र प्रथमं तस्य प्रकार दर्शयति-पूर्वपक्षे। ये एव देवाः पूर्वपक्षे शक्लपक्षे दीक्ष्यन्ते सोमपानाय दीक्षां कुर्वन्ति ते दीक्षिता देवा अपरपचे कणपक्षे सोमं भक्षयन्ति । कथं तत सोमयानविषये इमानि वक्ष्यमाणानि पात्राणि उपधौयन्ते तेषामेव प्रदर्शनम्-पृथिवीलोकं पावम् अन्तरिक्षलोकं पात्रम् यो व लोकमेकं पावमिति। तत्रादित्याः आदित्याख्या देवा दिव्येन पात्रेण प्रथमं वेधा विभागे प्राद्यभागात्मकं पञ्चकलं पञ्चकला यस्य तं सोमं पञ्चमौम् अत्यन्त
For Private and Personal Use Only
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178