SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतिशब्राह्मणभाष्यम् । ८७. त्रिता अप अर्व विधिपन्ति । ता पता आपो वजीभूत्वा तानि रक्षांसि सन्देहा रुणद्धि प्रतीयन्तीत्यादि ॥ ५ ॥ ति श्रौसायणाचार्यविरचिते माधवौये वेदार्थप्रकाये षड्विंशब्राह्मणाख्ये हितोयब्राह्मणे पञ्चमप्रपाठके पञ्चमः खण्डः । अथ षष्ठखण्डः । अथ चन्द्रस्य क्षयमृद्धी निरूपयितुं प्रतिजानौतेअथैषा। अथेति वाक्योपक्रमे । एषा वक्ष्यमाणा चन्द्रमसः सम्बन्धिनी क्षयवृद्धि: वद्यपि हिवचनेन भवति तथापि बाहुलकादेकवचनम् । तस्य विवरणं यस्मिन्नेव काले चन्द्रमाः क्षीयते कलाभिः यथा कलाभिराप्यायते च । तयमनुव्याख्यास्यामोऽनुवर्ण याम इति। तत्र प्रथमं तस्य प्रकार दर्शयति-पूर्वपक्षे। ये एव देवाः पूर्वपक्षे शक्लपक्षे दीक्ष्यन्ते सोमपानाय दीक्षां कुर्वन्ति ते दीक्षिता देवा अपरपचे कणपक्षे सोमं भक्षयन्ति । कथं तत सोमयानविषये इमानि वक्ष्यमाणानि पात्राणि उपधौयन्ते तेषामेव प्रदर्शनम्-पृथिवीलोकं पावम् अन्तरिक्षलोकं पात्रम् यो व लोकमेकं पावमिति। तत्रादित्याः आदित्याख्या देवा दिव्येन पात्रेण प्रथमं वेधा विभागे प्राद्यभागात्मकं पञ्चकलं पञ्चकला यस्य तं सोमं पञ्चमौम् अत्यन्त For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy