Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
१५
म्बन्धि। प्रशसन् धर्मान्तरं विधत्ते-प्राचीम् । तं यूप प्राची दिशौं प्रति नमति सबमयेदित्यर्थः । एतद एतदेव प्राचीसन्नमनं विर्णोदेवस्य परमुत्कष्टं स्थानम् । पुनयू 4 तदीयशरीरादेवाद्यात्मकत्वोपवर्णन प्रशसति-तस्यसवः । तस्य यूपस्य शरीरं वसन्तादि ऋतव: शिरः संवत्सरः रूपाणि वेदा य एवं वेद संवत्सरे एव प्रतितिष्ठति दीर्घायुर्भवतीत्यर्थः ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षडविंशवाह्मणाख्ये दितीय ब्राह्मणे
पञ्चमप्रपाठके चतुर्थखण्डः ।
अथ पञ्चमः खण्डः । अथ सविशेषां सन्ध्यां प्रशसापूर्वकमाख्यायिकया निरू. पयितुं ब्रह्मवादिनां प्रश्न तावदुपस्थापयति-ब्रह्मवादिनी वदन्ति । अर्थस्त्वतिरोहित एव । उत्तरं वक्त मुपक्रमतेदेवाश्च वा। पुरादेवाश्चासुराश्चास्पईन्त तत्र ते देवैः सह स्पर्द्धमाना असुरा दानवा आदित्यमभिलक्ष्य थोड मभ्यः ट्रवन् तदानीं स आदित्यस्तेभ्योऽसुरेभ्यो विभेत् अतस्तस्याः दित्यस्य हृदय कूमरूपेण सङ्गुच्यातिष्ठत् । ततः किमि त्यवाह-स प्रजापतिः । स भीत आदित्यः प्रजापतिमुपा. धावत् तस्य समीप प्राप्तवानित्यस्यार्कस्य रक्षणाय प्रजापति रेतहक्ष्यमाणम्मेषज-प्रतीकारं सपणा त् । ऋत मनृतवर्जनम् । सत्य यथार्थभाषणम् । ब्रह्मा ऋग्वेदादिकम् ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178