Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशवाझखभाष्यम् ।
८३ दिति दिक्षु चतस्रो विदिक्षु चतस्र इति। तत् प्रशंसतिदशदिशः । तथा सति अधिः सह दिगभ्यां दश दिशः । परिगृहीतवान् भवति। अतश्च यूपे यूपविषये उभयतः हयोः। पार्श्व योः पात पञ्चसङ्घो करोति कृतवान् भ. वति। पञ्चदश पंक्तिरिति सङ्ख्यासाम्यात् विकल्प न धर्मातरं दर्शयति-पञ्चदश। पञ्चदशरत्नि वा यूपं कुर्यात् । यूपस्य काम्यानि प्रकृतद्रव्याणि दर्थ यति-पालाशम् । पुष्टिकामस्य पालाशप्रकृतिं यूपं कुर्यात् । एवमन्यदपि योज्यम् । यजिय यज्ञाहं यत्किञ्च वैकङ्कतादिक वृक्षजात मस्ति तप्रकतिकं यूप पशुकामस्य कुर्यात् । पालायेष्वेव वर्जनीयान् प्रतिज्ञापुरःसरं दर्शयति-तत्र वर्जनीया भवन्ति । तत्र वजनीया गडुलो ग्रन्थियुक्तः। ब्रणितः प. र्खादिकतब्रणोपेतः व्याहत्त: विरुद्धावृतः अप्रदक्षिणावृत्त इत्यर्थः । कुठिः मुण्डः कुटिलो वा। कुलः कुलोवक्रायः । शूल: तीक्ष्णायः। दग्धी दावाग्निना शोषितः। शुष्को नौरसशुषिरः सच्छिद्रः । घुणदग्धः कृष्थादिभक्षितः इत्ये के अप्रशस्ता। प्रतिज्ञापूर्वकमुपादेयान् दर्शयति-अथ प्रशस्ता । अथ वर्जनौयानन्तरं प्रशस्ता उच्यन्त इति शेषः । शुद्धावर्ताः प्रदक्षिणावर्ता अनुपूर्वसमा। अनुपूर्वेण समाश्वपलाः । शादयः प्रशस्ता उपादेया इत्यर्थः । यूपस्थाथि देवताः सप्रतिज्ञ दर्शयति-यूपस्याथि। अथ यूपस्याधिदैवतान्य च्यन्त इति शेषः । पूर्वाया मसौ अग्निदेवता अ. न्यत् समानम्। या विदिशः सन्ति ता विदिशस्ते प्रसिद्धा आदित्यादयो यथासङ्घय तिष्ठन्ति। अपराजिता यस्यां
For Private and Personal Use Only
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178