Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशब्राह्मणभाष्यम् । जतेत्यनुषङ्गः तत्तेनासुराणा मसुरत्त्वं कम्मणि प्रकाशराहित्यं यद्यत: पापान इति तत: पीयन्त इति कतरि तिम् । तेषां भाव: पीतत्वं कव्यस्यामृतस्य पीतवं तत्तेन पितां पिरत्वम् । सन्त्वे तादृशादेशः किन्तत इत्यत्राहदेवा वै स्वर्गकामाः। ततस्ते देवा अग्निहोत्रात् स्वर्ग कामयमानाः सन्त: तपः अतप्यत तेषां तप्यमानानां तेभ्यस्तप्यमानेभ्यः पृथिव्यन्तरिक्षं द्यौरिति लोकत्रयात्मको रसोऽजायत। तत्सारभूताः पृथिव्यादयो लोका अपि अभ्यतपन् । ऋग्वेदादौनुद्दिश्य तपश्चक्रुः तेभ्यः तम्यमानेभ्यः ऋग्वेदात्मको रसोऽजायत। कथं पृथिव्या ऋग्ब दो रसः समजनि एव मुत्तरवापि ते ऋग्वेदादयः अभ्यतपन् । तेभ्यो माह पत्यात्मको रसोऽजायत । कथं ऋग्वेदाहाहपत्योऽजायत । समान मन्यत्। गार्हपत्यादयोऽपि अभ्यतपन् । तेभ्यस्तप्यमानेभ्यः सहस्रशोषीः अपरिमितमूची सह. साक्षः असङ्ख्यातनयनः सहस्रपात् अपरिमितपादः पुरुषो रसोऽजायत। एवं चतुर्थरसात्मकत्वात् प्रशस्तः ततोऽयं पुरुष, इत्यर्थः। भवत्येवं तत: किमित्यवाहते देवाः । ततः ते देवाः प्रजापतिं नष्टार मुपाधावन् उपेत्य च वेदशरोरखे दाद्यात्मकैगाईपत्यादिभिर्यदमृतशरीर मुत्पन्न तदिदं मृत्योर्न समाप्मात समाप्ति न प्रा. मोतीति शब्दस्त्वे तावद्द्योतनार्थः । स पुरुषः को नामकः खल्वासे व्येवं प्रजापति मब्रुवन् । अन्तिम इतिकारी देवानां प्रश्नपरिसमाप्तिद्योतनार्थः । प्रजापतिरुत्तरमाहसहोवाच । स तैरेवं पृष्टः प्रजापतिरुवाच । यज्ञो नाम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178