________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
जतेत्यनुषङ्गः तत्तेनासुराणा मसुरत्त्वं कम्मणि प्रकाशराहित्यं यद्यत: पापान इति तत: पीयन्त इति कतरि तिम् । तेषां भाव: पीतत्वं कव्यस्यामृतस्य पीतवं तत्तेन पितां पिरत्वम् । सन्त्वे तादृशादेशः किन्तत इत्यत्राहदेवा वै स्वर्गकामाः। ततस्ते देवा अग्निहोत्रात् स्वर्ग कामयमानाः सन्त: तपः अतप्यत तेषां तप्यमानानां तेभ्यस्तप्यमानेभ्यः पृथिव्यन्तरिक्षं द्यौरिति लोकत्रयात्मको रसोऽजायत। तत्सारभूताः पृथिव्यादयो लोका अपि अभ्यतपन् । ऋग्वेदादौनुद्दिश्य तपश्चक्रुः तेभ्यः तम्यमानेभ्यः ऋग्वेदात्मको रसोऽजायत। कथं पृथिव्या ऋग्ब दो रसः समजनि एव मुत्तरवापि ते ऋग्वेदादयः अभ्यतपन् । तेभ्यो माह पत्यात्मको रसोऽजायत । कथं ऋग्वेदाहाहपत्योऽजायत । समान मन्यत्। गार्हपत्यादयोऽपि अभ्यतपन् । तेभ्यस्तप्यमानेभ्यः सहस्रशोषीः अपरिमितमूची सह. साक्षः असङ्ख्यातनयनः सहस्रपात् अपरिमितपादः पुरुषो रसोऽजायत। एवं चतुर्थरसात्मकत्वात् प्रशस्तः ततोऽयं पुरुष, इत्यर्थः। भवत्येवं तत: किमित्यवाहते देवाः । ततः ते देवाः प्रजापतिं नष्टार मुपाधावन् उपेत्य च वेदशरोरखे दाद्यात्मकैगाईपत्यादिभिर्यदमृतशरीर मुत्पन्न तदिदं मृत्योर्न समाप्मात समाप्ति न प्रा. मोतीति शब्दस्त्वे तावद्द्योतनार्थः । स पुरुषः को नामकः खल्वासे व्येवं प्रजापति मब्रुवन् । अन्तिम इतिकारी देवानां प्रश्नपरिसमाप्तिद्योतनार्थः । प्रजापतिरुत्तरमाहसहोवाच । स तैरेवं पृष्टः प्रजापतिरुवाच । यज्ञो नाम
For Private and Personal Use Only