________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८
चतुर्थप्रपाठके सप्तमखण्डः ।
अग्निहोत्रं यज्ञाना मग्निहोत्रं यज्ञ एव सोऽयं पुरुष स्ततोऽन्यत् किञ्चिन्नास्तीति तदिदं विधित्सति अग्निहोत्रं सद्यो यज्ञसंस्थात्वेन प्रशंसति-तेषाम् । तेषा मुपसवानां देवार्थे प्रजापतिः सद्यो यज्ञसंस्थामुपैति । सद्यः समाप्यमानयज्ञकाग्निहोत्रप्राप्नोतीत्यर्थः। अतएव एषोऽग्निहोवरूपो यज्ञ स्था समाप्त मुपैति प्राप्नोतीत्यत्र दौक्षणीयादौतिकर्तव्यताया अभावात् कथ मस्य यजत्वमित्याशय प्रसिहज्योतिष्टोमादि यज्ञसादृश्य सिध्यर्थमित्रादीक्षणीयादि इति कर्तव्यता सम्पादयति-यहाई पत्यम् । यहाईपत्य मम्नि प्रादुःकरोति अग्निहोत्रार्थ प्रादुर्भावयति सा दौचणीया दीक्षणीयाख्यो ष्टिः उपकारत्वसाम्यात् । यत्समिधोऽभ्यादधने समिदाधानं कुर्वन्तीति यत्तदुपसदः उपस. दाख्यो होमः । अथाग्निहोत्रे उत्पूताज्यस्कन्दने प्रायश्चित्त' दर्शयति-अथ यस्याः अथ यस्याज्य मुत्पूतं स्कन्दति सा वैस्कन्नानाम हुत्या यजमानः प्रमायुर्भवति मरणशीलो भवतीत्यर्थः । तस्मिनिमित्त वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सेव दक्षिणा तस्यास्कन्दस्य प्रायश्चित्तिरिति प्रत्यवाय परिहारार्थ कमत्याहुः ब्रहवादिनः। अनुसूताज्यस्कन्दनप्रायश्चित्तमाह-अथ यस्याः। अथ यस्य यजमानस्य सम्बन्धि आज्य मनुभूतं उत्पवनरहितं स्कन्दवि पावमसावस्कवाना मस्कन्नरूपा भाज्याहुतिः ततस्तेन चाहुल्या यजमानस्य वित्त प्रमायुर्भवति तबिमित्तं नानाविधं द्रव्य देय सैव तस्या अनुत्पूतस्कवप्रायश्चित्तिरिति । अग्निहोत्रे सवनत्रय सम्पादयति-यहाहपत्ये। गार्हपत्ये.
For Private and Personal Use Only