________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
चतुर्थप्रपाठके सप्तमखण्डः।
प्रकारान्तरेण स्तौति-प्रजावन्तो इति । य एता रात्रौः । नवरात्रमित्यर्थः । उपयन्ति ते प्रजावन्तः । पुत्रपौत्रादियुक्ताः रेतोधा न हेतुसोमरहतिकयागानुष्ठाना जीवाः शतवर्षलक्षणपुरुषायुषश्च सन्तः प्राणात्मकनवरात्रीपायना ज्योति प्रकाश कौर्ति मग्न वते प्राप्त वन्ति। फलान्तरस्या धिकस्वात्रविधानादेत देव फलं रात्रिसत्रन्यायेने त्यव. गन्तव्यम् ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थ प्रकाशे षड्विशब्राह्मणाख्ये हितोयब्राह्मण
चतुर्थप्रपाठके षष्ठखण्डः।
अथ सप्तमखण्डः।
वैखदेवं सत्रं निरूपवितु मादौ तत्प्रशंसार्थ देवादि. विषया माख्यायिकामाह-प्रजापतिस्तपोऽतप्यत इति । प्रजापतिर्विधाता पुरा तपोऽतप्यत चकार। तस्य तप्यमानस्य विशुद्धस्येदानों देवान् सृजेयमिति मनोबुद्धि: अजायत। ततस्त इमे प्रसिद्धा इन्द्रादिदेवास्ते वासृज्यन्त । कथं दिवा अहनि देवान् नत रात्रौ असुरान् यद्यतो दिवा देवान मुजत प्रजापति: तहेवानां देवत्वमिति तेषां तदाप्तिमत्व यद्यतो असूर्य न विद्यते सूर्यो यत्तस्मिन् तदसूर्य नत कालावनोरत्यन्तसंयोग इति यान् अस.
For Private and Personal Use Only