SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशब्राह्मणभाष्यम् । अथ षष्ठखण्डः । सव ↓ अथ पञ्चदशोक्तब्राह्मणाभ्यां त्रयोदशाहं वैश्वदेवाख्य' निरूप्यते - तत्त्राह:क्ल प्रिं दर्शयति- अतिरात्रं इति । अतिरात्रं चतुर्विं स्तोमयुक्त प्रायसोय महरिति । एते प्रथमे अहनी अभिनिदायो विश्वजिदन्तो मध्यमो नवरात्रः महव्रत मतिराच इत्यत अन्तिम पहनी इति । तदेतत्सर्वं विश्वजिदेव कर्तृत्वेन च प्रशंसति - विश्व - देवा इति । राजा दौप्तेन सोमेन गृहपतिना सह विश्वदेवाः सत्र मासतः एवं ब्रुवन्तोऽस्माकं सर्वच सर्वेष्वपि सोम एव राजा विभवेद्विशेषे भूयादिति । अतएवं तस्मात् सोमो राजा सर्वाणि नक्षत्रास्य पैति प्राप्नोति सोमो हि । किञ्च हि यस्मात् सोमो रेतोधाः रसात्मकत्वं लोहितादि परिणामद्दारेण रेत आधाने हेतुरसावपि सोमो ग्रहपतिः किं शस्तमित्यर्थः । तदीयं मध्यमनवराचमित्यनुवदतिनवाहमिति । य एतत्सत्र मुपेयुः ते संवत्सरस्य प्रकृतिभूतस्य संवत्सर साध्यस्य गवामयवस्य विकृतित्वात्चयो - दशाहं सचमपि संवत्सरनाम्नोच्यते । तस्य यर्भ मध्यमं नवाह मुपयन्तीति । अनुदितमर्थं स्तौति - नवाहो वै इति । नवाहो वै श्रयं नवरात्र एव संवत्सरस्य सवस्य प्रतिमासहथः तत्र श्रन्यानां सर्वेषां स्वोमानाचावातिदेशतो विद्यमानत्वात्तथा नवमाः । अथ नवाहो नवसङाकाः प्राणाः सप्तशीर्षस्याः प्राणाः द्वाववाञ्चेति श्रुतेः । य एतं नवाह मुपेयुः ते नवप्राणानवरुन्धन्ते प्राप् वन्ति । ८ ८५ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy