SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतर्थप्रपाठके पञ्चमखण्डः । धानि पशवो वै पशव एव तत्साधनत्वात् षोड़शी वजः षोडशिमानुष्टुप् कुर्वन्तीति वचनात् षोडशिना सानु टुप् वै वाग्वा अनुष्ट व्वाचि वज़ इति प्रशंसनात् । षोड़शिनो वजत्वे न तेन वजे ण वज़ मम मातृव्याय प्रहरति स्कृत्यै भ्रातृव्यपशूनां रथानां पशुरूपत्वेन श्रुतेरर्थवत्वात् येभ्यो गन्तव्य तत्र षोडथिसामः । शक्करौषु गानं दर्शयति-तस्य महानामा इति । तासु षोभिणम कुर्यादित्यर्थः। तदेतत् प्रशंसति-वजो वै महानामा इति। महानायो वजः। ऐन्द्रत्वसाधात् । सनः पर्षदति द्विष इति लिङ्गाद्रक्षोनत्वसाम्याहा षोड़शी वजः । षोड़शिनी वजत्व प्रागेवाऽदर्शि। तस्माद वजेणैव वज मसमें मातृव्याय प्रहरति स्तुत्यै। तस्य सन्दयवैशे षिकधर्मान् अतिदिशति-समानमितरत् पूर्वेणेति। पूर्वेण अनन्तरीकेन सन्दंशेन इतरत् गानं सन्दंशे ये विशेषधर्मा विहितास्ते अन कार्या इत्यर्थः। अव कल्पः-पवखेन्दोहपासुतापनत्यवते मृध इति पुरस्तात्पर्यायस्य तच उपरति। सवासाहीयं पुरोजिती वो अन्धस इति नानद मेकस्वां तस्या मेवान्धौगवं श्यावाख मेकस्यां सामकस्थां बयाणां यद हितीयं प्रमएष्टीयमोपगवमुहशीयं महानाबः षोडशि साम समानमितरत्पूर्वेण सर्वः पञ्चदशः कृतो ज्योतिष्टोमः प्रतिभूतज्योतिष्टोमः कार्य इत्यर्थः ॥ ५ ॥ इति श्रौसायणाचार्यविरचिते माधवोये वेदार्थप्रकाश पड्विंशबाह्मणाख्ये द्वितीयवाहणे चतुर्थप्रपाठके पञ्चमखण्डः । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy