Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८
चतुर्थप्रपाठके सप्तमखण्डः ।
अग्निहोत्रं यज्ञाना मग्निहोत्रं यज्ञ एव सोऽयं पुरुष स्ततोऽन्यत् किञ्चिन्नास्तीति तदिदं विधित्सति अग्निहोत्रं सद्यो यज्ञसंस्थात्वेन प्रशंसति-तेषाम् । तेषा मुपसवानां देवार्थे प्रजापतिः सद्यो यज्ञसंस्थामुपैति । सद्यः समाप्यमानयज्ञकाग्निहोत्रप्राप्नोतीत्यर्थः। अतएव एषोऽग्निहोवरूपो यज्ञ स्था समाप्त मुपैति प्राप्नोतीत्यत्र दौक्षणीयादौतिकर्तव्यताया अभावात् कथ मस्य यजत्वमित्याशय प्रसिहज्योतिष्टोमादि यज्ञसादृश्य सिध्यर्थमित्रादीक्षणीयादि इति कर्तव्यता सम्पादयति-यहाई पत्यम् । यहाईपत्य मम्नि प्रादुःकरोति अग्निहोत्रार्थ प्रादुर्भावयति सा दौचणीया दीक्षणीयाख्यो ष्टिः उपकारत्वसाम्यात् । यत्समिधोऽभ्यादधने समिदाधानं कुर्वन्तीति यत्तदुपसदः उपस. दाख्यो होमः । अथाग्निहोत्रे उत्पूताज्यस्कन्दने प्रायश्चित्त' दर्शयति-अथ यस्याः अथ यस्याज्य मुत्पूतं स्कन्दति सा वैस्कन्नानाम हुत्या यजमानः प्रमायुर्भवति मरणशीलो भवतीत्यर्थः । तस्मिनिमित्त वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सेव दक्षिणा तस्यास्कन्दस्य प्रायश्चित्तिरिति प्रत्यवाय परिहारार्थ कमत्याहुः ब्रहवादिनः। अनुसूताज्यस्कन्दनप्रायश्चित्तमाह-अथ यस्याः। अथ यस्य यजमानस्य सम्बन्धि आज्य मनुभूतं उत्पवनरहितं स्कन्दवि पावमसावस्कवाना मस्कन्नरूपा भाज्याहुतिः ततस्तेन चाहुल्या यजमानस्य वित्त प्रमायुर्भवति तबिमित्तं नानाविधं द्रव्य देय सैव तस्या अनुत्पूतस्कवप्रायश्चित्तिरिति । अग्निहोत्रे सवनत्रय सम्पादयति-यहाहपत्ये। गार्हपत्ये.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178