Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
चतुर्थप्रपाठके सप्तमखण्डः।
प्रकारान्तरेण स्तौति-प्रजावन्तो इति । य एता रात्रौः । नवरात्रमित्यर्थः । उपयन्ति ते प्रजावन्तः । पुत्रपौत्रादियुक्ताः रेतोधा न हेतुसोमरहतिकयागानुष्ठाना जीवाः शतवर्षलक्षणपुरुषायुषश्च सन्तः प्राणात्मकनवरात्रीपायना ज्योति प्रकाश कौर्ति मग्न वते प्राप्त वन्ति। फलान्तरस्या धिकस्वात्रविधानादेत देव फलं रात्रिसत्रन्यायेने त्यव. गन्तव्यम् ॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थ प्रकाशे षड्विशब्राह्मणाख्ये हितोयब्राह्मण
चतुर्थप्रपाठके षष्ठखण्डः।
अथ सप्तमखण्डः।
वैखदेवं सत्रं निरूपवितु मादौ तत्प्रशंसार्थ देवादि. विषया माख्यायिकामाह-प्रजापतिस्तपोऽतप्यत इति । प्रजापतिर्विधाता पुरा तपोऽतप्यत चकार। तस्य तप्यमानस्य विशुद्धस्येदानों देवान् सृजेयमिति मनोबुद्धि: अजायत। ततस्त इमे प्रसिद्धा इन्द्रादिदेवास्ते वासृज्यन्त । कथं दिवा अहनि देवान् नत रात्रौ असुरान् यद्यतो दिवा देवान मुजत प्रजापति: तहेवानां देवत्वमिति तेषां तदाप्तिमत्व यद्यतो असूर्य न विद्यते सूर्यो यत्तस्मिन् तदसूर्य नत कालावनोरत्यन्तसंयोग इति यान् अस.
For Private and Personal Use Only
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178