Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०
चतुर्थप्रपाठके चतुर्थखण्डः ।
अतिदेशतः । प्राप्ता ये ज्योतिष्टोमधास्ते श्य नेऽपि विद्यमानाः तत्सादृश्यमत्रा पादयन्तौति तदनुवादो युक्त इति चेत् न सत्यमितरशब्दः सनिहितपरः न तु तम्मावपरः । वसुः अपितु यत्पूर्वोतसदृश सनिहितं तदेवेतरशब्द आचष्टे । तथा सति यञ्चोदक प्राप्त ज्योतिष्टोमिकं धर्म माननत्पूर्व निर्दिष्टं सप्तहादिधर्मसदृशमेव प्रकता: लोहि. तोणिपादयः श्ये नवैशेषिका वैशेषिकधर्मत्वेन सदृशास्तेन सनिहित मपि ज्यौतिष्टोमिकं धर्मजातं परित्यज्य साहः श्यमादाय श्ये नवैशेषिकाणा मेवं लोहितोणिषत्त्वादीना मभिधानमिति युक्त उद्दिश्यामः इति ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशवाहणाख्ये दितीयब्राह्मण
चतुर्थप्रपाठके तृतीयखण्डः ।
--
-
अथ चतुर्थ खण्डः। अथ सन्दंशाख्य यागं प्रतिजानौतेप्रथैष मन्दंश इति । अथानन्तरमेष वक्ष्यमाण: सन्दंश: आदानग्रहणसाधनले न सन्दंशसाम्यात् सन्दंशाख्यो यन्न: उच्यत इति । विशेषत्वं विधत्ते-अभिचरनिति । तेन सन्दंयागेनाभिचरन् जिघांसुर्यजेत तत्मादृश्यादयं क्रतुः सन्दंशः तेन क्रियत इत्यवाह यह दुरादानमिति यहादानं तप्तायः पिण्डादि तत्सन्दंशेन प्रादत्ते लोहकारः। किमत्र सन्दंशसादृश्य कथं च सन्दंशवदनेन क्रियत इत्यवाह-यत् हौ हौ
For Private and Personal Use Only
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178