Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडविंशब्राह्मणभाष्यम् ।। आङ्गियते। अनुष्ठीयते तं कामें मानोति । अथ प्रथमतिरात्रस्य प्रस्तछन्दस्व स्तौति-तस्माद्यजौ इति। यतो यज्ञात्मकस्य रथस्य वाहनस्थानीयानि गायत्यादौनि छन्दांसि वैषम्ये ण भवन्ति । तस्माद्युजी विषमवलौगजावेकत्र युत्तो सन्तौ सट्टक्समानं न वहत इत्यनेन प्रथमेत्यत्र हे नववयस्य यज्ञ वहन हारा प्रथम छन्दस्तुतं भवति। तस्माछन्दांस्यन्योन्यस्य स्थानप्राप्तान्येव यजहारोणि वहन्ति । तत्तस्माल्लोके विपरीतौ कालभेदेऽन्योन्यस्थान प्राप्ती पूर्वाह्न दक्षिणतो युक्त मनडवाहं विमुच्य मध्याहे तत्स्थाने उत्तरतोऽवस्थिते युक्त स्थानेऽपि दक्षिणतःस्थिते युक्त सति उभावपि वहां सौबोद्ध तरौ भवत इत्यनेनोत्तरयोस्त्रिरात्रयोश्छन्दसा व्य हनं भवति । यस्मान्नवरात्र स्थ छन्दांसि विलक्षण. स्थामावस्थितानि तस्मादेव उभयोरन्तोऽश्वादयः सचन्ते एकतोदयी गवादिभ्योऽधिकं गच्छतीत्यनेनीसरयोस्त्रिराव. योग्छन्दसां व्य हनं भवति । यस्माब्रवरात्रस्य ऋक्छन्दसौ स्थानवैषम्य स्तुतं भवतीति वाक्ये त्रयस्थाप्यर्थवत्ता । इदानीं प्रतिभूते हादशाहे परितोषिच्चतासुतम् अभिसोमास आयव इति साध्यासयोः प्रगाथयोः प्रगाथांश प्रग्रथनेन त्रिष्ट बेक साम गोयते । अध्यदध्यास्यायां हिपदायाम् । अत्र हाद. शाहे विकतभूतेन तथा अध्यायाम युक्त चतुऋचे साकमेव माम गेयमिति दर्शयितुमाह-तचे वा इति। वसिष्ठादन्ये क्षयः । बचे ककुबत्तरापदत्वया अतीते प्रगाथे विराज तवाद्या बहती चतुष्पदा उत्तरे ऋची प्रत्येक विपदे इत्यः नेन प्रकारेण पादाङ्गतो दशसङ्ख्या मपश्यन् । दशाक्षरा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178