Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशब्राह्मणभाष्यम् ।
त्वादनेन तस्य बाधः गोदोहनेन वा चमस्य । श्रथवा श्येनविशिष्ट कमान्तर मत विधीयते श्ये नवता यजते किमर्थ लक्षणाया असिद्धार्थकल्पनातो मत्वर्थलचणापि श्रेयसी । यद्यपि यथा श्ये न आददीतेत्यादिवाक्यशेषप्रति• पादित सादृश्येन कर्मणि गौणी वृत्तिः श्ये नशब्दः सम्भवति तथापि तस्याऽत्यन्तविप्रकृष्टार्थत्वात् स्वार्थपरित्यागे श्रुतिबाधाच्च मत्वर्थलचणैव युक्ता । अतः सोमेन यजेतेति सत्यपि गौरवे गत्यभावाद्दिशिष्टविधिरेवेति तदनुपपत्रम् | गुण विधिपरत्वे एव गुणो विधीयते स एव स्तोतव्य इति श्वेन द्रव्यस्यैव खतिः स्यात् न चात्र यथा श्येन श्राददीतेत्यादि वाक्यशेषे तस्य स्तुतिः खेनैव स्वस्योपमानेन खरयुक्तत्वादतः व्यपदेशात्मक वाक्यशेषनैरर्थ्यापरिहाराय विप्रकृष्टार्थ - यापि गौ हत्या श्येन शब्दः कम्मैणि वर्त्तते । अतः सति सम्भवे गौरवात् सोमादिवद्दिशिष्टविध्यङ्गीकरण मयुक्त मित्यलमतिप्रसङ्गेन | अतः श्य ेननामधेयेन यागेन शत्रु हिंस भावयेदित्ययमेवार्थः । श्येनशब्दस्य यागे प्रवृत्तिनिमित्त' दर्शयितुं स प्रसिद्ध श्ये नसादृश्ये न यागं स्तौति—श्य नोबे इति । वयसां पक्षिणां मध्ये श्येनाख्यः पची चेपिष्ट: चिप्रतमः किञ्च श्य नो निपत्य पच्यन्तराणि हन्तु माददीत स्वीकरोति एव मेवाभिचरन् एनं भ्राढव्य मेतेन यागेना. दत्ते । यद्यथा आदाने मरणकरणता प्रतीयते । तथापि तदादानस्य हिंसार्थत्वादभ्राढव्य हिंसाकरणतैवात्र विधेया । ततः पवमानेषु प्रशंसति विवृत् स्तोमं विधीयते - विद वै स्तोमानामिति । यद्यस्मात् स्तोमानां मध्ये
For Private and Personal Use Only
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178