Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थप्रपाठके प्रथमखण्डः ।
तेति । अनया त्रिणव स्तोमविष्ट त्या अभिचरन् स्तवीतेति शेषः। उक्तत्रिणवं वजस्य सादृश्य न प्रशसति-वजी वै त्रिणव इति। विणव एव वजः तिसृभिस्त्रिणवत्वात् । त्रिवृती वज एव प्रसिद्ध तत्तस्माद् वज़ एव परागञ्च न प्रवर्त्त यति । यः पुमानतया त्रिणवस्तोमविष्टुत्या स्तुते स आत्मनैव वसौ. यान् वसुमत्तमो भवतीति ॥ ५ ॥ इयि श्रीसायणाचार्यविरचिते माधवौये वेदार्थ प्रकाशे षड्विंशवाह्मणे हितोयब्राह्मणे वतीयप्रपाठक
पञ्चमः खण्डः। इति तृतीय प्रपाठकः।
अथ चतुर्थः प्रपाठकः ।
प्रथमः खण्डः । चतुर्थाध्यायस्य प्रथमानुवाके पञ्चविंशवाह्मणोक्त हादशाहादिकृतस्य व्य ढ़हादशाहस्य धम्मा निरूप्यन्ते। तत्र प्रथम माद्यन्तयोः प्रायणीयोदयनीययोरहोः सर्वयज्ञस्य साधारणत्वादवशिष्टाना महां मध्ये दशमस्याप्यविष्कियात्तत्रापि न किञ्चिहक्तव्यमस्तीत्य वशिष्टस्य नवरात्रस्य धम्मभेदा अनुवण्यन्ते । तत्र प्रथमनिरावस्य धर्मविशेषमाह-खरान्तः प्रथम इति। प्रथमस्त्रिरात्रः खरान्तः खरित मक्षर मन्ते यस्य स तथोक्तः त्रिरातसम्बन्धी यः पवमान: स्वरान्त इति भावः । तथा च पञ्चविंशवाह्मणे पवमानसामविधानानन्तरमाम्नायते स्वरमुख्य नेति तथा
For Private and Personal Use Only
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178