Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तीयप्रपाठके चतुर्थ खण्डः ।
वची वै वन एव त्रिहत् स्तोमः त्रिणवस्तीमोऽपि वचः तस्य वचस्य विहदेव त्रिणव एव वचस्य वचत्व वित् खभावात् । एतावता किं कृतमित्य तम् । यद्येव त्रिवृत्तिसवाभ्यां स्तोमाभ्यां पञ्चदशस्तोमं विदधाति-तिमृभिस्तितो विधानं न नवभिस्त्रिण वयेति तत्तेन वज ये सम्यक समोचीनं सन्दधाति । अवयविनं वजं वजावयवे सन्दधातीत्यर्थः । वजस्य त्रिचिणवसादृश्य दर्शयति-एकमिव वै इति। एवमेव खलु वजः साधुः शत्रूणां साधको भवति प्रहरणतः प्रहरणतः प्रदेशेऽशन्य व यस्मादयं वजस्तारम्भणत: ग्रहणप्रदेश अणीयान् अणुतरो भवति स्थवीयान् स्थूलतरो भवति अवापि प्रथमसंख्यानसंख्यापेक्षया अल्या नवसंख्या अधिका। अन्यसंख्याया अनभिहितत्वात् । तत् प्रशंसति-तेन पामानमिति। यतो वा तेन पामानं माहव्यं स्तुणते हिनस्तौति । शिष्टं स्पष्टम् ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थ. प्रकाशे षड्विंशबाधाणाख्य हितोयब्राह्मण
वतीयप्रपाठके हतीयः खण्डः ।
अथ चतुर्थः खण्डः। सप्तदशस्तोमस्य विष्टुत्याः कर्त्तव्यतां दर्शयति-एत यैवाभिचरन् स्तुवीतेति। एतया वक्ष्यमाणया विष्टुत्याभिघरन् शत्रुजिघांसः स्तुवौत सप्तदश स्तौति-वजो वै वि. दिति वनः पञ्चदशो वस्त्रिणवो यचित्पञ्चदश त्रिणवैः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178