SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयप्रपाठके चतुर्थ खण्डः । वची वै वन एव त्रिहत् स्तोमः त्रिणवस्तीमोऽपि वचः तस्य वचस्य विहदेव त्रिणव एव वचस्य वचत्व वित् खभावात् । एतावता किं कृतमित्य तम् । यद्येव त्रिवृत्तिसवाभ्यां स्तोमाभ्यां पञ्चदशस्तोमं विदधाति-तिमृभिस्तितो विधानं न नवभिस्त्रिण वयेति तत्तेन वज ये सम्यक समोचीनं सन्दधाति । अवयविनं वजं वजावयवे सन्दधातीत्यर्थः । वजस्य त्रिचिणवसादृश्य दर्शयति-एकमिव वै इति। एवमेव खलु वजः साधुः शत्रूणां साधको भवति प्रहरणतः प्रहरणतः प्रदेशेऽशन्य व यस्मादयं वजस्तारम्भणत: ग्रहणप्रदेश अणीयान् अणुतरो भवति स्थवीयान् स्थूलतरो भवति अवापि प्रथमसंख्यानसंख्यापेक्षया अल्या नवसंख्या अधिका। अन्यसंख्याया अनभिहितत्वात् । तत् प्रशंसति-तेन पामानमिति। यतो वा तेन पामानं माहव्यं स्तुणते हिनस्तौति । शिष्टं स्पष्टम् ॥ ३ ॥ इति श्रीसायणाचार्यविरचिते माधवौये वेदार्थ. प्रकाशे षड्विंशबाधाणाख्य हितोयब्राह्मण वतीयप्रपाठके हतीयः खण्डः । अथ चतुर्थः खण्डः। सप्तदशस्तोमस्य विष्टुत्याः कर्त्तव्यतां दर्शयति-एत यैवाभिचरन् स्तुवीतेति। एतया वक्ष्यमाणया विष्टुत्याभिघरन् शत्रुजिघांसः स्तुवौत सप्तदश स्तौति-वजो वै वि. दिति वनः पञ्चदशो वस्त्रिणवो यचित्पञ्चदश त्रिणवैः For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy