SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशव्राह्मणभाष्यम् । सप्तदर्श विदधाति-वजस्य वचत्व सुप्रसिद्ध वजः पञ्चदशः एतस्यैव तथात्वात्। वस्त्रिणवं यद्यस्मात्तिदादिभिः सप्तदश विदधाति । तिमृभिस्तितो विधानं पञ्चभिः पञ्चदशस्य नवभिस्त्रिणवस्य । एतदुक्तं भवतितिमृभिः पराचीभिः प्रथमः पर्यायः पञ्चभिर्मध्यमः नवभिरुत्तम इति । तत्ते न वजमेव वजावयवे सम्यक सन्दधातीति ऋम्भिराचं पर्यायं गायेदिति शेषः । उत्तरी एकस्या ऋचस्त्रिराहत्या कार्यावित्यर्थः । अभिचरंत् स्तु वीत। अनया विष्टुत्या अभिचरन् पुरुषः स्तुवीतेति शेषः । उक्त मेकविंशस्तैाति-वजो वै इति । यद्येव विह. त्तिणवाभ्यां स्तोमाभ्यां एकविंश विदधाति तिसृभिः त्रिवृती विधान नवभिस्त्रिणवस्येति । वजस्य त्रिदादि सादृश्यं प्रशसनञ्च करोति-एवमिवेति। एतया एकविंशस्तोम विष्टत्या स्तुते। शेषं व्याख्यात चरम् ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्. विशब्राह्मणाख्ये द्वितीय ब्राहाणे हतीयप्रपाठक चतुर्थः खण्डः ॥ ४ ॥ ॥ अथ पञ्चमः खण्डः ॥ अथ त्रिणवस्तोमस्य विष्टुतिविधायकं ब्राह्मण मेवामा मायते । नवभ्यो हिरोतीति । उहाता नवभ्यो नव गातु हिङ्क र्यात् स हिङ्क त्रीनपि पर्यायानेकैकस्या ऋचस्त्रिरा. वृत्या तिसृमि ऋभिः कुर्यादित्यर्थः । अभिचरन् स्ववी. For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy